Book Title: Laghutattvasphota
Author(s): Amrutchandracharya, Padmanabh S Jaini, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________
Verse Index
239
200 123 107 107
168
सुनिस्तुषान्तावधिशुद्धसुविशुद्धश्चिदुद्गारैसूर्या शुजाः पावकविघुषस्ते सोयं भावः कर्म यदेतत् स्पष्टीकृत्य हठात् कथं स्पृशदपि परमेोद्गमेन स्पृशन्नपि स्वांसु(शु)भरेण स्फुटभावमात्रमपि स्फुरति परितो बाह्यात्मानां (नं) स्फुरत्यभावः सकलस्य स्यात्कारः किमु कुरुते स्याद्वादवम॑नि परात्मस्वद्रव्याद् विधिरयमन्यथा स्वद्रव्याद्यैः स्फूर्जसि भावः स्वपराकृतिश(स)ङकलना स्वपरोभयंभासिते दिशं स्वभावबद्धाऽचलितकस्वभावसीमानमनन्यस्वयं दृग्ज्ञप्तिरूपत्वात् स्वयं प्रबुद्धाखिलस्वयं समानरिह भूयते
173 स्वयमपि परात् प्राप्याकारं 89 स्वयमेकमनेकमप्यदस्तव 74 स्वयमेव देव भुवनं प्रकाश्यतां 152 स्वयमेव देव भुवनं प्रमेयतां 216 स्वयं हि कुम्भादितया न 134 स्वरूपगुप्तस्य निराकुलात्मनः 61 स्वरूपपररूपाभ्यां 108 स्वरूपसत्तावष्टम्भ198 स्ववीर्यसाचिव्यबलाद् 180 स्ववैभवस्य. ह्यनभिज्ञ143 स्वं सूक्ष्मकिट्टहठघट्टनया 228 स्वस्मिन्निरुद्धमहिमा145 स्वस्मै स्वतः स्वः स्वमि150 स्वान्तः कुड्मलितेऽपि 115 स्वायम्भुवं मह 124 स्वैरेवोल्लसितैरनन्त83 हठघट्टनयाऽनया 61 हठस्फुटच्चित्कलिको91 हेतुरेव समग्रोऽसि 51 हियते हि परैर्विषयैर्विषयी 177
86 211
213
127
64 100 117
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308