Book Title: Laghutattvasphota
Author(s): Amrutchandracharya, Padmanabh S Jaini, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 280
________________ अकर्तृ विज्ञातृ तवेदअसंवेदनघानि अक्रमात् क्रममाक्रम्य अखण्डदर्शनज्ञान अखण्डमहिमाऽनन्त अखण्डसत्ताप्रभृतीनि अखण्डितद्रव्यतया अखण्डितः स्वानुभवः अगाधधीरोद्धतदुर्द्धर अगुरुलघुभिः षट्स्थानस्थै अचलात्मचमत्कृतचन्द्र अच्छाच्छा: स्वयमुच्छन्ति अजडत्वमात्रमवयाति अजsप्रमातरि विभौ अजडादिमय: सनातनो अजडादिविशेषणानि अजडादिविशेषणअजडादिविशेषणैरयं अजडाद्यविभागतः अजरः पुरुषो जिन ! अजश्र (ख) मश्रान्तविवेक अज्ञानमारुतरयाकुल अत एव वियत्कालो अतत्त्वमेव प्रणिधानअतिनिशितमनंश अत्यन्तद्रढिमोपयोगनिबिड अत्यन्तमेतमितरेतरसव्य अघृष्यधैर्यं विहरन्तअध्यारूढोऽन्योन्यविरुद्धो अनन्तधर्मप्रचितैः अनन्तधर्मसम्भार अनन्तबलसन्नद्ध अनन्तभावावलिका VERSE INDEX (Figures Refer to Pages) Jain Education International 62 अनन्तरूपस्पृशि शान्त60 अनन्तरूपैरुद्यद्भि96 अनन्तविज्ञानमिहात्मना 91 अनन्तवीर्यव्यापार 96 अनन्तशो द्रव्यमिहार्थ - 44 176 85 32 अनवस्थमवस्थित एष 199 अनवस्थितिमेवमाश्रय 116 अनाकुलत्वादिभि अनन्तशः खण्डितमात्मनो अनन्तसामान्यगभीर अनया विरचन्ति 227 अनाकुलः स्वयं ज्योति 103 अनादिनष्टं तव धाम 103 अनादिमध्यान्तचिदेक 160 अनादिरक्तस्य तवायमासीत् 158 अनादिसंसारपथादपेत 158 अनाद्यनन्तक्रमचुम्बि157 अनारतं बोधरसायनं 159 अनारतोत्तेजितशान्त 156 अनेकोऽपि प्रपद्य 59 अनेकोऽप्यतिमन्ये 17 अन्तः कषायक्षपणः 95 अन्तः क्षोभभरप्रमाथ 163 अन्तर्निमग्नान्यनय 133 अन्तर्बाह्यविवर्ति224 अन्तः स्तंभितसावधान 21 अन्यः कर्ता कर्म किलान्यत्, 49 अन्यद् विश्वं बहिरिह तव अन्यो नश्यत्युदयति परः 155 79 अन्योन्यमापिबति 98 अन्योन्यवैररसिकाद्भुत90 अन्योन्यात्मकतारसादिव 33 अन्वयाव्यतिरेकेषु For Private & Personal Use Only 54 90 55 97 45 54 53 162 111 126 46 94 30 83 65 77 39 58 63 99 95 75 212 81 225 209 153 189 185 3 7 207 98 www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308