Book Title: Laghutattvasphota
Author(s): Amrutchandracharya, Padmanabh S Jaini, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________
अकर्तृ विज्ञातृ तवेदअसंवेदनघानि
अक्रमात् क्रममाक्रम्य
अखण्डदर्शनज्ञान
अखण्डमहिमाऽनन्त
अखण्डसत्ताप्रभृतीनि
अखण्डितद्रव्यतया
अखण्डितः स्वानुभवः अगाधधीरोद्धतदुर्द्धर
अगुरुलघुभिः षट्स्थानस्थै
अचलात्मचमत्कृतचन्द्र
अच्छाच्छा: स्वयमुच्छन्ति अजडत्वमात्रमवयाति
अजsप्रमातरि विभौ
अजडादिमय: सनातनो
अजडादिविशेषणानि
अजडादिविशेषणअजडादिविशेषणैरयं
अजडाद्यविभागतः
अजरः पुरुषो जिन ! अजश्र (ख) मश्रान्तविवेक
अज्ञानमारुतरयाकुल
अत एव वियत्कालो अतत्त्वमेव प्रणिधानअतिनिशितमनंश
अत्यन्तद्रढिमोपयोगनिबिड
अत्यन्तमेतमितरेतरसव्य
अघृष्यधैर्यं विहरन्तअध्यारूढोऽन्योन्यविरुद्धो
अनन्तधर्मप्रचितैः
अनन्तधर्मसम्भार
अनन्तबलसन्नद्ध
अनन्तभावावलिका
VERSE INDEX
(Figures Refer to Pages)
Jain Education International
62 अनन्तरूपस्पृशि शान्त60 अनन्तरूपैरुद्यद्भि96 अनन्तविज्ञानमिहात्मना 91 अनन्तवीर्यव्यापार
96 अनन्तशो द्रव्यमिहार्थ -
44
176
85
32 अनवस्थमवस्थित एष
199 अनवस्थितिमेवमाश्रय
116 अनाकुलत्वादिभि
अनन्तशः खण्डितमात्मनो
अनन्तसामान्यगभीर
अनया विरचन्ति
227 अनाकुलः स्वयं ज्योति
103 अनादिनष्टं तव धाम 103 अनादिमध्यान्तचिदेक
160 अनादिरक्तस्य तवायमासीत्
158 अनादिसंसारपथादपेत
158 अनाद्यनन्तक्रमचुम्बि157 अनारतं बोधरसायनं
159 अनारतोत्तेजितशान्त
156 अनेकोऽपि प्रपद्य
59 अनेकोऽप्यतिमन्ये
17
अन्तः कषायक्षपणः 95 अन्तः क्षोभभरप्रमाथ
163 अन्तर्निमग्नान्यनय
133 अन्तर्बाह्यविवर्ति224 अन्तः स्तंभितसावधान
21 अन्यः कर्ता कर्म किलान्यत्,
49 अन्यद् विश्वं बहिरिह तव
अन्यो नश्यत्युदयति परः
155
79 अन्योन्यमापिबति
98 अन्योन्यवैररसिकाद्भुत90 अन्योन्यात्मकतारसादिव
33 अन्वयाव्यतिरेकेषु
For Private & Personal Use Only
54
90
55
97
45
54
53
162
111
126
46
94
30
83
65
77
39
58
63
99
95
75
212
81
225
209
153
189
185
3
7 207
98
www.jainelibrary.org
Loading... Page Navigation 1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308