SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 234 Laghutattvasphota 137 135 197 138. 181 168 94 16 113. चित्तेजसा साकमनादिचित्रात्मशक्तिसमुदायचित्सामान्यमुदञ्च्य चित्सामान्यविशेषरूपचिदितीस(श)विशेषणं चिदेकधातोरपि ते चिदेकरूपप्रसरस्तवायं चिन्मात्रं परिशुद्धमुद्धतचिद्भारभैरवमहोभरछायास्पर्शरसेन शान्तजडतोऽभ्युदेति न जडस्य जडमजडमिदं चिदेकजयति परमं ज्योतिजातं जातं कारणभावेन जिन कैवलैककलया जिनवर ! परितोऽपि जिनाय जितरागाय ज्ञातृत्वसुस्थितदृशि ज्ञानक्रीडारभसलसितैज्ञानाग्नौ पुटपाक एष ततः कथञ्चित् सकलात्मततस्त्वया व्याप्तपरापरेण ततो गलत्यायुषि कर्मतदेव रूपं तव सम्प्रतीयते तद्योगाद् विधिमधुरा तथा सदोऽन्ते जिनवीर्यतन्मुख्यं विधिनियमतपोभिरध्यात्मविशुद्धितयोः सहैवापततोविरुद्धयोतव बोधकलामहर्निशतव संगममेव वदन्ति तव सहजविभाभरेण तवात्र तेजस्यनुभूतितवाऽर्हतोऽत्यन्तमहिम्नि तवेति विस्पष्टविकाशतवेति सत् प्रत्ययपीततवेदमुच्चावचमीश ! 84 तस्यास्तंगमनमनिच्छता 20 तस्मिन् भवानप्रचल219 तिर्यग्विभक्तवपुषो 219 तीक्ष्णं तीक्ष्णमिहोपयोग157 तीक्ष्णोपयोगनियंग्र52 तीर्थाद्भवन्तः किल तद् 81 तीवस्तपोभिरभितस्तव 207 तेजः स्पृशामि तव तद्वृशि19 त्रिकालविस्फूर्जदनन्त222 त्रिसमयजगत्कृत्स्नाकारैः 104 त्रिसमयजगदेकदीपकोऽपि 134 त्रिसमयलसद्विश्वक्रीडा194 त्रैलोक्यं विधिमयतां 152 त्वदंशसंधुक्षणदारुणो 110 त्वदेकविज्ञानघनाभि128 त्वद्भावभावनाव्याप्त95 त्वद्वैभवैककणवीक्षण18 त्वमनन्तचिदुद्गम188 त्वमनन्तधर्मभरभावितो227 त्वमनन्तवीर्यबल75 त्वमनित्यतयाऽवभाससे 75 त्वमनेकचिदर्चिकदम्बि52 त्वमसि भगवन् ! विश्वव्याप्य169 त्वमात्ममाहात्म्यनिराकुलो 137 त्वमात्मसात्म (त्म्य)ज्ञ! 38 त्वमुच्छिखाप्रस्खलित144 त्वमुपयंपरि प्रभो ! 49 त्वमेक एवैकरसस्वभावः 179 त्वमेकतां यासि यदीश ! 120 त्वमेकनित्यत्वनिखात119 त्वयीश ! विज्ञानघनौ134 दलितदलनैश्छिन्नच्छेदै83 दीपः प्रार्थयते विश्वं 60 देव स्फुट स्वयमिमं 62 देवालम्बो भवति युगपद् 178 देवावारकमस्ति किञ्चिदपि 61 द्रव्येणको नित्यमपीसा 103 109 123 111 194 62 158 84 174 35 KO 198 89 188 216 148 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001614
Book TitleLaghutattvasphota
Original Sutra AuthorAmrutchandracharya
AuthorPadmanabh S Jaini, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages308
LanguageEnglish, Sanskrit
ClassificationBook_English, Religion, & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy