________________
Verse Index
दृग्बोधैक्यमयोपयोगदृगवगमगभीरमात्मतत्त्वं दृगवगमयोदिव्योच्छ्वासा दृग्ज्ञप्तिस्फुरितात्मनास्यनवधि: दृग्ज्ञप्तीभवतो नित्यं
दृग्ज्ञप्त्योः सहकारी दुग्बोधद्रढिमेोपगूढवितत
दृग्बोधमात्र महिमन्यदृग्बोधयोस्तैक्ष्ण्यविधायि
दृढोपयुक्तस्य तव स्फुटन्त्यः दृशि दृश्यतया परितः
दृशिबोध सुनिश्चल
दृश्यज्ञेया (य) बहिर्वस्तु
दृष्टः कस्मिन् कश्चिद
दृष्टोऽपि भ्रमकृत् पुनर्भवसि धत्तेऽसौ विधिरभितो
ध्रुवं तव द्वयात्मकतैव न कदाचनापि परवेदनां न कार्य कारणं नैव
न किञ्चनापि प्रतिभाति
न किल स्वमिहैककारणं
न किलैकमनेकतया
न किलैकमनेकमेव वा
न खलु स्वपरप्रकाशने
न चैकसामान्यमिदं
न जात्वभावस्य विभाति
न ते कर्त्राद्यपेक्षत्वाद्
न ते विभक्तिं विदधाति
न परानवभासयन्
न परावमर्शरसिको
न पराश्रयणं न शून्यता न भवन्ति यतोऽन्यथा
न भासि सामान्यविशेष
न मानमेयस्थितिरात्म
न यस्य विश्वास्तमयोत्सवे न वर्द्धसे यासि च
न वार्थसत्ता पृथगर्थ
Jain Education International
214 न विनाऽऽश्रयिण: किला
130
न च वेदनात्मनि सदा
202
न शब्दसत्ता सह
210 नश्वरत्वं दृशिज्ञप्त्यो
93
न हि बोधमयत्वमन्यतो
न हि वाच्यमवाच्यमेव
नानारूपैः स्थितमतिरसाद्
नावस्थिति जिन ददासि
91
206
21
77 नास्तीति ध्वनितमनङ्कुश
78 नास्तीति स्फुरति समन्ततो
115 निजगरिमनिरन्तराव
118 निजभावभृतस्य
92 नितान्तमिद्धेन तपा148
नित्यं किं हि स्यात्
220 नित्यानित्यौ द्वौ सममन्यो
145 नित्योदिते निजमहिम्नि 174 नित्योऽपि नाशमुपयासि 105 निबिडनिबिडे मोहग्रन्थौ
100 निरर्गलोच्छालविशाल
168 निर्दारितोऽपि घटसे
124 निरवधि घटमानभाव112
123
निरवधि च दधासि निम्ननिरवधि निजबोधसिन्धु162 निरवधि भवभूमिनिम्न178 निर्भागोऽपि प्रसभमहि
180 निवृत्ततृष्णस्य जग92 निषीदतस्ते स्वमहिम्न्यनन्ते
34 निष्कम्पाप्रतिघोपयोग
125 निष्कम्पे हृदि भासितस्य 106 - निष्कम्पैकदृढोपयोगसकल156 निष्कर्तु त्वनिरीहितस्य 122 निःसीम्नोऽस्य भरात् 176 नूनं नान्तर्विशति न बहि42 नो सामान्यं भाति
172 परप्रदेशैर्न पर: प्रदेशी
39 परवेदना न सहकार्य - 41 परवेदनास्तमयगाढ
For Private & Personal Use Only
235
121
104
41
92
124
122
190
13
142
140
135
157
47
149
149
15
5
197
81
8
132
129
131
129
183
53
85
214
222
209
213
205
183
147
78
105
105
www.jainelibrary.org