Book Title: Kortaji Tirth ka Itihas Sachitra
Author(s): Yatindravijay
Publisher: Sankalchand Kisnaji

View full book text
Previous | Next

Page 123
________________ परिशिष्ट नंबर २ श्रीकोरटामंडन-महावीरजी के मन्दिर का प्रशस्ति-लेख वीरनिर्वाणसप्ततिवर्षा पार्श्वनाथसन्तानीयः । विद्याधरकुलजातो विद्यया रत्नप्रभाचार्यः ॥१॥ द्विधा कृतात्मा लग्ने चैकस्मिन् कोरण्ट प्रोसियायाम । वीरस्वामिप्रतिमामतिष्ठिपदिति पप्रथेति प्राचीनम् ॥२॥ देवडाठक्कुरविजयसिंहे कोरंटस्थवीरजीर्णबिम्बम् । उत्थाप्य राघशुक्ने निधिशरशशिवर्षे पूर्णिमा गुरौ ॥ ३॥ सुस्थिरवृषभे लग्ने तस्य सौधर्मबृहत्तपोगच्छीयः । श्रीमद्विजयराजेन्द्रसूरिः प्रतिष्ठाजनशलाका चक्रे ॥४॥ कोरंटकवामि-मृता-मोखासुतकस्तूरचन्दयशराजी । दत्वोदधिशतमेकं, श्रीमहावीरप्रतिमामातष्ठिपताम् ॥५॥ हरनाथसुतष्टेकचन्द्रस्तचैत्यकोपरि।। कलशारोपणं चक्रे, भूबाणगुणदायका पोमावापुरवासी, हरनाथात्मजः खुमाजी श्रेष्ठी। पृथ्वीशररसमुद्रां, प्रदाय ध्वजारोपयामास ॥७॥ प्रोसवालरतनसुता हीरचेननवलकस्तूरचन्द्राः। शशिवमुकरदा दंडमतिष्ठिपन् कलापुराऽऽवासाः ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138