Book Title: Kortaji Tirth ka Itihas Sachitra
Author(s): Yatindravijay
Publisher: Sankalchand Kisnaji
View full book text
________________
(१००) . एतत्तिष्ठापयिषुः सहर्ष कोरटानिवासी सङ्घः । सौधशिखरमतिरम्यमचीकरन्मन्दिरं तत्र ॥६॥ श्रीसौधर्मबृहत्तपोगच्छीयविजयराजेन्द्रमूरिणा। नवशरनिधिशशिवर्षे. वैशाखशुक्लपूर्णिमा गुरुवारे ॥१०॥ प्रतिष्ठामचीकरत, लग्ने महामहेन वृषभे स्थिरे ।। इतर कियजिनविम्बाञ्जनशलाका कारिता तेन ॥११॥ भूरसवसुमितदायी, जोगापुरावासिदलासुरतिंगः । तस्मिन्नवजिनबिम्बे, नामजाटेतमकारयत्स्वीयम् ॥१२॥ पोमावावासिहट्टादीपामोटासुताऽऽइदानाख्यौ । षट्शतमेकोत्तरपञ्चाशद्दत्वा मूर्तिमतिष्ठिपताम् ॥१३॥ हरजीनिवासिपूनमचन्ददानापन्नाः स्वर्णकलशम् । द्वादशशतकपश्चाशद्दत्वा समारोपयामासुः ॥१४॥ दत्वा षट्शतकं पञ्चविंशत्युत्तरमप्यथ । स्थापयाश्चक्रिरे दंडमेत एव मुदां तदा
॥१५॥ पोमावापुरवासी, नवलडूंगा सैकत्रयोदशशतम् । दत्त्वा रम्यपताकाऽऽरोपणं कृतवानतिभक्त्या ॥१६॥ वनाराजानवावरदाभूताभगाधूडापीथाणी । हकमासूरजमल्लावैशाखपूर्णिमायां स्वामिवात्सल्यम्।।१७।। वैशाखसितकामतिथ्योगासूरसिंग ओसवालः । चक्रिवानवकारसीमकरोदापातिकमहं श्रीसङ्घः ॥१८॥ कृतिरियं मोहनविजयोपाध्यायस्यति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138