Book Title: Kortaji Tirth ka Itihas Sachitra
Author(s): Yatindravijay
Publisher: Sankalchand Kisnaji
View full book text
________________
राजेन्द्रसरिशिष्यवाचकमोहनविजयाभिधो धीरः । लिलेख प्रशस्तिमेनां, गुरुपदकमलध्यानशुभंयुः ॥६॥
श्रीकोरटामंडन-ऋषभदेवजी के मन्दिर का
प्रशस्ति-लेखमरुधरेशराष्ट्रकूटवंशीयश्रीसिरदारसिंहराज्ये । एरनपुरारोडतः, क्रोशष विलसति कोरंटपुरी ॥१॥ अवति पुरमेतद्देवडावंशीयठकुरो विजयसिंहः । कणयापुर कोलापुर कोरंटक नामभिः ख्यातम् ॥ २ ॥ उपदेशतरङ्गिणीग्रन्थादेरवलोकनात् । वत्सरे द्विषु युग्मेन्दौ, श्रीवृद्धदेवमरिराट् ॥३॥ स्थित्तात्र चतुर्मासी, नाहडमन्त्रिसालिगावुपदिश्य । साकं कुटुम्बवगैस्तावेताववीभवजैनौ
॥४॥ अथ नाहडमन्त्री कोरंटकादिषु द्विसप्तति चैत्यानि । निर्माप्य तत्प्रतिष्ठामचीकरच्छीवृद्धदेवसरिया ॥५॥ कोरण्टकातिसमीपस्थे, शालते ब्रह्मपुरी नगरी । तत्समया गिरिनिचैरस्ति महावीरप्राचीनचैत्यम् ॥६॥ एतत्प्राकारवामभागे पृथ्वीखननसमये । विधुशशिनववर्षे, ज्येष्ठ शुक्रऽष्टमी तिथ्याम् ॥७॥ श्रीऋषभदेवस्वामिदीव्यन्मतिः प्रादुरासीत् । कायोत्सर्गध्यानस्थितशान्तिसुसम्भवाम्यां साकम् ॥ ८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138