SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ (१००) . एतत्तिष्ठापयिषुः सहर्ष कोरटानिवासी सङ्घः । सौधशिखरमतिरम्यमचीकरन्मन्दिरं तत्र ॥६॥ श्रीसौधर्मबृहत्तपोगच्छीयविजयराजेन्द्रमूरिणा। नवशरनिधिशशिवर्षे. वैशाखशुक्लपूर्णिमा गुरुवारे ॥१०॥ प्रतिष्ठामचीकरत, लग्ने महामहेन वृषभे स्थिरे ।। इतर कियजिनविम्बाञ्जनशलाका कारिता तेन ॥११॥ भूरसवसुमितदायी, जोगापुरावासिदलासुरतिंगः । तस्मिन्नवजिनबिम्बे, नामजाटेतमकारयत्स्वीयम् ॥१२॥ पोमावावासिहट्टादीपामोटासुताऽऽइदानाख्यौ । षट्शतमेकोत्तरपञ्चाशद्दत्वा मूर्तिमतिष्ठिपताम् ॥१३॥ हरजीनिवासिपूनमचन्ददानापन्नाः स्वर्णकलशम् । द्वादशशतकपश्चाशद्दत्वा समारोपयामासुः ॥१४॥ दत्वा षट्शतकं पञ्चविंशत्युत्तरमप्यथ । स्थापयाश्चक्रिरे दंडमेत एव मुदां तदा ॥१५॥ पोमावापुरवासी, नवलडूंगा सैकत्रयोदशशतम् । दत्त्वा रम्यपताकाऽऽरोपणं कृतवानतिभक्त्या ॥१६॥ वनाराजानवावरदाभूताभगाधूडापीथाणी । हकमासूरजमल्लावैशाखपूर्णिमायां स्वामिवात्सल्यम्।।१७।। वैशाखसितकामतिथ्योगासूरसिंग ओसवालः । चक्रिवानवकारसीमकरोदापातिकमहं श्रीसङ्घः ॥१८॥ कृतिरियं मोहनविजयोपाध्यायस्यति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034926
Book TitleKortaji Tirth ka Itihas Sachitra
Original Sutra AuthorN/A
AuthorYatindravijay
PublisherSankalchand Kisnaji
Publication Year1930
Total Pages138
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy