SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट नंबर २ श्रीकोरटामंडन-महावीरजी के मन्दिर का प्रशस्ति-लेख वीरनिर्वाणसप्ततिवर्षा पार्श्वनाथसन्तानीयः । विद्याधरकुलजातो विद्यया रत्नप्रभाचार्यः ॥१॥ द्विधा कृतात्मा लग्ने चैकस्मिन् कोरण्ट प्रोसियायाम । वीरस्वामिप्रतिमामतिष्ठिपदिति पप्रथेति प्राचीनम् ॥२॥ देवडाठक्कुरविजयसिंहे कोरंटस्थवीरजीर्णबिम्बम् । उत्थाप्य राघशुक्ने निधिशरशशिवर्षे पूर्णिमा गुरौ ॥ ३॥ सुस्थिरवृषभे लग्ने तस्य सौधर्मबृहत्तपोगच्छीयः । श्रीमद्विजयराजेन्द्रसूरिः प्रतिष्ठाजनशलाका चक्रे ॥४॥ कोरंटकवामि-मृता-मोखासुतकस्तूरचन्दयशराजी । दत्वोदधिशतमेकं, श्रीमहावीरप्रतिमामातष्ठिपताम् ॥५॥ हरनाथसुतष्टेकचन्द्रस्तचैत्यकोपरि।। कलशारोपणं चक्रे, भूबाणगुणदायका पोमावापुरवासी, हरनाथात्मजः खुमाजी श्रेष्ठी। पृथ्वीशररसमुद्रां, प्रदाय ध्वजारोपयामास ॥७॥ प्रोसवालरतनसुता हीरचेननवलकस्तूरचन्द्राः। शशिवमुकरदा दंडमतिष्ठिपन् कलापुराऽऽवासाः ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034926
Book TitleKortaji Tirth ka Itihas Sachitra
Original Sutra AuthorN/A
AuthorYatindravijay
PublisherSankalchand Kisnaji
Publication Year1930
Total Pages138
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy