Book Title: Kiratarjuniyam
Author(s): Mardi Mahakavi, Virendrakumar Sharma
Publisher: Jamuna Pathak Varanasi

View full book text
Previous | Next

Page 50
________________ प्रथमः सर्गः इत्वण्यन्ता अभिप्राय उह्यने । अण्यन्तावस्थायां ये कर्तृकर्मणी तद्द्व्यतिरिककर्मा-तरसद्भावानेपदं न भवति । यथा 'स्थलमा रोहयति मनुष्यान्' इति । 'वस्थायां कर्तृणां भृत्यानां णौ कर्मत्वमिति भवत्येवात्मनेपदमिति ॥ १० ॥ यथोचि असमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमीयिवान् न बाधतेऽस्य त्रिगणः परस्परम् ॥११॥ प्रॉप्ल अ०- - यथायथं विभज्य समपक्षपातया भक्त्या असक्तम् आराधयतः अस्य त्रिगणः गुणानुरागात् सख्यम् ईयित्रान् इव परस्परं न बाधते । ४७ श० - यथायथ = ठीक-ठीक, समुचित रूप से, उचित प्रकार से । विभज्य = विभाग ( विभाजन ) करके । समपक्षपातया = समान रूप ( दृष्टि ) से तुल्य पक्षपात वाली । भक्तया = भक्ति से, प्रेम से, अनुराग से । असक्तम् = आसक्ति रहित होकर, किसी को भी व्यसन के रूप में न अपनाकर । आराधयतः = सेवन करते हुए । अस्य = इस ( दुर्योधन ) का । त्रिगणः = तीन ( धर्म, अर्थ, काम ) का समूह, धर्म अर्थ कामरूप पुरुषार्थ, त्रिवर्ग । गुणानुरागात् = (दुर्योधन के ) गुणों के प्रति अनुराग होने से । सख्यम् = मित्रता को । ईयिवान् इव = प्राप्त हुआ ' जैसा । परस्परं = एक दूसरे को । न वाधते = बाधा नहीं पहुँचाता, पीड़ित नहीं करता, रुकावट ( व्यवधान ) पैदा नहीं करते । अनु० - यथोचित विभाजन करके समान पक्षपात वाले अनुराग से अनासक्त भाव से सेवन करते हुए इस (दुर्योधन) के तीन पुरुषार्थ (धर्म, अर्थ, काम ) - मानों उसके गुणों में अनुराग होने के कारण मित्रता को प्राप्त हुए से एक दूसरे को बाधा नहीं पहुँचाते ( रुकावट पैदा नहीं करते ) । सं० व्या० - दुर्योधनः धर्मार्थकामरूपस्य त्रिवर्गस्य समानानुरागेण सेवनं करोतीति प्रतिपद्यतेऽस्मिन श्लोके । अस्मिन् संसारे धर्मार्थकाममोक्षरूपाः चत्वारः पुरुषार्थाः विद्यन्ते । मोक्षरूपः चतुर्थः पुरुषार्थस्तु संसारिभिः सामान्यजनैः प्रायः न काम्यने । जनाः धर्मार्थकामरूपत्य पुरुषार्थत्रयस्यैव सेवनं कुर्वन्ति । यद्यपि एते त्रयः पुरुषार्थाः परस्परं विरोधिनः विद्यन्ते तथापि 'अस्मिन् समये धर्मः आचरणीयः अस्मिन् समये अर्थः अर्जनीयः, अस्मिन् समये कामः सेवनीयः' एवं रूपेण एतेषां

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126