Book Title: Karmprakruti Mool
Author(s): Vanchayamashreeji
Publisher: Girdharlal Kevaldas Dalodwala

View full book text
Previous | Next

Page 58
________________ उदीरणाकरण ठाणेसु चउसु अपुमं, दुट्ठाणे कक्खडं च गुरुकं च । अणुपुव्वीओतीसं, नरतिरिएगंतजोग्गाय ॥४५ वेया एगट्टाणे, दुट्ठाणे वा अचक्कु चक्खू य । जस्सत्थि एगमवि अक्खरं तु तस्सेगठाणाणि ४६ मणनाणं सेससमं मीसगसम्मत्तमवि य पावेसु । छट्ठाणकडियहीणा, संतुक्कस्सा उदीरणया ॥४७॥ विरियंतरायकेवल-दसणमोहणीयणाणवरणाणं । असंमत्तपज्जएसु, सव्वदव्वेसु उ विवागो॥४८॥ गुरुलघुगाणंतपएसिएसु, चक्खुस्स रूविदव्वेसु । ओहिस्स गहणधारण-जोग्गे सेसंतरायाणं ४९ वेउवियतेयग-कम्मवन्नरसगंधनिद्धलुक्खाओ। सीउण्हथिरसुभेयर, अगुरुलघुगोय नरतिरिए ५० चउरंसमउयलहुगा, परघाउजोयइट्ठखगइसरा। पत्तेगतणू उत्तरतणूसु, दोसुवि य तणू तइया ५१ देसविरयविरयाणं, सुभगाएजजसकित्तिउच्चाणं । पुव्वाणुपुब्बिगाए, असंखभागो थियाईणं ॥५२॥ तित्थयरं घाईणि य, परिणामपञ्चायाणि सेहाओ। भवपच्चइया पुवुत्ता, वि य पुव्वुत्तसेसाणं ॥५३॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82