Book Title: Karmprakruti Mool
Author(s): Vanchayamashreeji
Publisher: Girdharlal Kevaldas Dalodwala

View full book text
Previous | Next

Page 80
________________ सत्ताप्रकरण मणुयदुगुचागोए, सुहुमखणबद्धगेसु सुहुमतसे । तित्थयराहारतणू, अप्पद्धा बंधिया सुचिरं ४३ चरमावलियपविट्ठा, गुणसेढी जासिमस्थि न य उदओ। आवलिगासमयसमा, तासिं खलु फड्डगाई तु ४४ संजलणतिगे चेवं, अहिगाणि य आलि गाए समएहिं दुसमयहीणेहिं गुणाणि, ___ जोगट्टाणाणि कसिणाणि ॥४५॥ वेएसु फड्डगदुगं, अहिगा पुरिसस्स बे उ आवलिया दुसमयहीणा गुणिया, जोगट्ठाणेहिं कसिणेहिं ४६ सव्वजहन्नाढत्तं, खंधुत्तरओ निरंतरं उप्पिं । एगं उव्वलमाणी, लोभजसा नोकसायाणं ॥४७॥ ठिइखंडगविच्छेया, खीणकसायस्स सेसकालसमा। एगहिया घाईणं, निदापयलाण हिच्चेकं ॥४८॥ सेलेसिसंतिगाणं, उदयवईणं तु तेण कालेणं । तुल्ला गहियाई, सेसाणं एगऊणाइं ॥४९॥ संभवतो ठाणाई, कम्मपएसेहिं होंति नेयाई । करणेसु य उदयम्मि य, अणुमाणेणेवमेएणं ॥५०॥ करणोदयसंताणं, पगइट्ठाणेसु सेसयतिगे य । भूयकारप्पयरो, अवट्ठिओ तह अवत्तब्बो ॥५१॥

Loading...

Page Navigation
1 ... 78 79 80 81 82