Book Title: Karmprakruti Mool
Author(s): Vanchayamashreeji
Publisher: Girdharlal Kevaldas Dalodwala

View full book text
Previous | Next

Page 79
________________ कर्मप्रकृति पूरित्तु पुव्वकोडी-पुहुत्त नारदुगस्स बंधते । एवं पल्लतिगंते, वेउब्वियसेसनवगम्मि ॥३४॥ तमतमगो सव्वलहुं, सम्मत्तं लंभिय सव्वचिरमद्धं । पूरित्ता मणुयदुगं सवजरिसहं सबंधते ॥३५॥ सम्मदिट्ठिधुवाणं, बत्तिसुदहीसयं चउक्खुत्तो। उवसामइत्तु मोहं, खवंतगे नीयगबंधते ॥३६॥ धुवबन्धीण सुभाणं, सुभथिराणं च नवरि सिग्घयरं । तित्थगराहारगतणू, तेत्तीसुदही चिरचिया य ३७ तुल्ला नपुंसवेएणे-गिदिएयथावरायवुजोवा । विगलसुहुमतियाविय, नरतिरियचिरजियाहोंति। खवियंसयम्मि पगयं, जहन्नगे नियगसंतकम्मते । खण संजोइयसंजोयणाण, चिरसम्मकालंते ३९ उव्वलमाणीण उव्वलणा, एगट्टिई दुसामइगा । दिट्ठिदुगे बत्तीसे, उदहिसए पालिए पच्छा ॥४॥ अंतिमलोभजसाणं, मोहं अणुवसमइत्तु खीणाणं । नेयं अहापवत्तकरणस्स, चरमम्मि समयम्मि ४१ वेउव्विकारसगं खणबंधं गते उ नरयजिट्टिइ । उव्वट्टित्तु अबंधिय, एगंदिगए चिरुव्वलणे ४२

Loading...

Page Navigation
1 ... 77 78 79 80 81 82