Book Title: Karmprakruti Mool
Author(s): Vanchayamashreeji
Publisher: Girdharlal Kevaldas Dalodwala

View full book text
Previous | Next

Page 76
________________ सत्ताप्रकरण अपुमित्थीय समं वा, हासच्छकं च पुरिससंजलणा पत्तेगं तस्स कमा, तणुरागंतो त्ति लोभो य ॥ ७॥ मणुयगइजाइतसबायरं च, पज्जत्तसुभगआएजं । जसकित्ती तित्थयरं, वेयणिउच्चं च मणुयाउं ॥ ८ ॥ भवचरिमस्समयम्मि उ, तम्मग्गिलसमयम्मि सेसाउ । आहारगतित्थयरा, भज्जा दुसु नत्थि तित्थयरं ९ पढमचरिमाणमेगं, छन्नवचत्तारि बीयगे तिन्नि । वेयणियाउगोए दोन्नि एगो त्ति दो होंति ॥ १० ॥ एगाइ जाव पंचग - मेक्कारस बार तेरसिगवीसा । बिय तिय चउरो छस्सत्त, अट्टवीसा य मोहस्स ११ तिन्नेग तिगं पणगं, पणगं पणगं च पणगमहदोन्नि । दस तिन्नि दोन्नि, मिच्छा इगेसु जावोवसंतो त्ति १२ संखीणदिट्टिमोहे, केई पणवीस पि इच्छंति । संजोयणाण पच्छा, नासं तेसिं उवसमं च ॥१३॥ तिदुगसयं छप्पंचगतिगनउई नउइ इगुणनउई य । चउतिगदुगाहिगासी, नव अट्ठ य नामठाणाई १४ एगे छ दोसु दुगं, पंचसु चत्तारि अट्टगं दो । कमसो तीसु चउकं, छत्तु अजोगम्मि ठाणाणि १५

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82