Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master

View full book text
Previous | Next

Page 2
________________ Scanned by CamScanner D - ॥श्रीजिनाय नमः ॥ ॥अथ श्रीकामकुंभकथा प्रारभ्यते॥ Homkarw SAXSAX. Pra पान्तुवः श्री महावीर-स्वामिनो देशनागिरः॥ भव्यानामान्तरमल-प्रक्षालनजलोपमाः ॥१॥ यः प्राप्य दुष्प्राप्यमिदं नरत्वं । धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन सलब्धमब्धौ । चिंतामणि पातयति प्रमादात् ॥ २॥ धर्मतः सकलमंगलावली । धर्मतः सकलसौख्यसंपदः ॥ धर्मतः स्फुरति निर्मलं यशो धर्म एव सदहो विधीयतां ॥१॥ धर्मश्चितामणिः श्रेष्टो । धर्मः कल्पद्रुमः परः ॥ धर्मः कामदुधा धेनु-धर्मः सर्वफलपदः ॥२॥ बने रणे शत्रुन कार

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 25