Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master

View full book text
Previous | Next

Page 19
________________ कामकुंभ ॥ ९ ॥ संदेहो ॥ ५० ॥ अद्वेव य अटूसया । अट्ठसहस्सं च अट्ठकोडीओ ॥ जो गुणइ भतिजुतो । सो पावड़ सासयं ठाग ॥ ५१ ॥ अथ स समुद्रतटादग्रे भ्रमन् सन्नेकं शून्यं नगरं ददर्श. शनैः शनैर्नगरमध्ये प्रविशन् सोऽनेकमणिमाणिक्यरत्नविद्रुममौक्तिकस्वर्णादिविविधवस्तुक्रयाणकापूर्णा पणश्रेणी: सतोरणा मंदिरघोरणीश्च ददर्श, बाढं चमत्कृतच. साहसेनैकाक्येव नगरमध्ये व्रजन् स राजमंदिरे सप्तमभूमिकोपरि गतः, तत्र खट्वोपयेंकामुष्टिकां स ददर्श तथैव तत्र स कृष्णश्वेतांजमभृतरूपिकाद्वयं शलाकाद्वयं च ददर्श तद् दृष्ट्वा विस्मितः सन् स कौतुकेन श्वेतांजनेनोष्टिकाया नयने अंजनं चकार. तत्प्रभावाच्च सा दिव्यरूपा जज्ञे, तत्क्षणमेव च तयाऽासनं मुक्तं, ततो मंत्रिणा तस्यै पृष्टं, का त्वं ? कस्य च सुता? कथमेवंविधा ? किमिदं नगरं ? कुतः कारणाच्च जनरहितं शून्यं ? इति श्रुखा सा कन्या निजनेत्राभ्यामश्रुपातं कुवैती प्राह - भो नरपुंगव त्वमितः शीघ्रं याहि ? अत्रैका राक्षसी विद्यते सा त्वां भक्षयिष्यति तदा मंत्रिणा पुनरपि पृष्टं, हे सुलोचने का सा राक्षसी ? इत्यादि सबै वृत्तांतं त्वं स्पष्टतरं कथय ? साह हे सत्पुरुष अस्य नगरस्य स्वामी भीमसेनो राजा, अहं च तस्य पुत्री, स मे पिता तु तापसभक्त आसीत्. एकदा कश्चित्तपस्वी मासोपवासी अस्मिन्नगरे समागतः, स च मत्पित्रा भोजनाय निमंत्रितः, अहं च राज्ञा तस्य परिवेषणायादिष्टा नवोऽसौ तापसो मद्रूपं दृष्ट्वा चुलोभ रात्रौ च मम समीपे समागच्छन् स प्राहरिकैर्धृत्वा वडः प्रातश्च नृपस्य समर्पितः राज्ञा च स शूलायामारोपितः, स आर्त्तध्यानेन मृत्वा राक्षसी बभूव तया च नगरमुद्ध्वस्तं विधाय पूर्ववैरेण राजा व्यापादितः, तद् दृष्ट्वा नगर कया० ॥९॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25