Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master

View full book text
Previous | Next

Page 24
________________ ट्वा धर्मोपरि भावो जातः, ततो तौ द्वावपि तत्रैव नगरे सुखेन राज्यं चक्रतुः । कियता कालेन केवलज्ञानमुनिं वनपालमुखादुपवने समवसृतं श्रुत्वा नृपसचिवादयस्तं वंदनार्थ समागताः, तत्र केबलिनाsपीत्थं धर्मदेशना प्रारब्धा- "भोगे रोगभयं मुखे क्षयभयं वित्तेऽग्निभूभृद्भयं । माने ग्लानिभयं जये रिपुभयं वंशे कुयोषिद्भयं ॥ दास्ये स्वामिभयं गुणे खलभयं काये कृवांताद्भयं । सर्व नाम भयं भवेदिह नृणां वैराग्यमेवाऽभयं ॥ ५४॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । यावचेंद्रियशक्तिरऽप्रतिहता यावत्क्षयो नायुपः ।। आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा-नादीप्ते भुवने च कूपखननं प्रत्युद्यमः कीदृशः ॥ ५५ ॥ दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवेन्नर्भवासे नराणां । बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयः पानमिश्रं ॥ तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥ ५६ ॥ निद्रव्योधनचितया धनपतिस्तद्रक्षणे चाकुलो । निःस्त्रीकस्तदुपायसंगतमतिः श्रीमानपत्येच्छया । प्राप्तस्तान्यखिलान्यपीह सततं रोगैः पराभूयते । जीवः कोऽपि कथंचनापि नियतं प्रायः सदा दुःखितः ॥ ५७ ॥ विलंबो नैव कर्त्तव्य आयुर्याति दिने दिने । न करोति यमः क्षांति — धर्मस्य त्वरिता गतिः || ||५७ ||" इति देशनाभवणानन्तरं राज्ञा पृष्टं, हे भगवन् मया पूर्वभवे किं कर्म कृतं ? येन मम धर्मोऽत्र नाऽभीष्टो जातः सचिवेन च कीदृशं कर्म कृतं ? येनेदृशी महती ऋद्धिस्तेन प्राप्ता ? ततः केवली माह-- पूर्वभवे युवां सुन्दरपुरन्दरनामानौ भ्रातरावभवेतां. सुन्दरस्तु मिथ्यात्वमोहितत्वा Scanned by CamScanner

Loading...

Page Navigation
1 ... 22 23 24 25