Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master
Catalog link: https://jainqq.org/explore/034078/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Scanned by CamScanner ॥श्री जिनाय नमः ।। ॥अथ श्री कामकुंभादिकथा संग्रहः॥ स आचार्य महाराजश्री विजयनीतिसूरिजीना शिष्य पन्यास दान विजयजी गणीजीना सदुपदेशथी. परनगर निवासी-शा पुनमचन्द बादरभाइनी विधवा बाइ मणी तरफथी साधु साध्वीने भेट, प्रकाशक:-मास्तर उमेदचन्द रायचन्द, पांजरापोळ.-अमदावाद, कोपी ५०० प्रथमावृत्ति- अमूल्य (भेट) सन्ने १९२३ DOHOCKICS 3 था पुस्तक जैन पडवोकेट प्रेसमां शा, चीमनलाल गोकलदासे छाप्यु ठे, घीकांटावाडी-अमदावाद म Page #2 -------------------------------------------------------------------------- ________________ Scanned by CamScanner D - ॥श्रीजिनाय नमः ॥ ॥अथ श्रीकामकुंभकथा प्रारभ्यते॥ Homkarw SAXSAX. Pra पान्तुवः श्री महावीर-स्वामिनो देशनागिरः॥ भव्यानामान्तरमल-प्रक्षालनजलोपमाः ॥१॥ यः प्राप्य दुष्प्राप्यमिदं नरत्वं । धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन सलब्धमब्धौ । चिंतामणि पातयति प्रमादात् ॥ २॥ धर्मतः सकलमंगलावली । धर्मतः सकलसौख्यसंपदः ॥ धर्मतः स्फुरति निर्मलं यशो धर्म एव सदहो विधीयतां ॥१॥ धर्मश्चितामणिः श्रेष्टो । धर्मः कल्पद्रुमः परः ॥ धर्मः कामदुधा धेनु-धर्मः सर्वफलपदः ॥२॥ बने रणे शत्रुन कार Page #3 -------------------------------------------------------------------------- ________________ Scanned by CamScanner कामकुंभ लाग्निमध्ये । महार्णवे पर्वतमस्तके वा ॥ सुप्तं प्रमत्तं विषमस्थितं वा । रक्षन्ति पुण्यानि पुरातानि ॥३॥ व्यसनयतगतानां क्लेशरोगातुराणां । मरणभयहतानां दुःखनोकादितानां ॥ जगति बहुविधानों व्याकुलानां जनानां । शरणमधरणानां नित्यमेको हि धर्मः ॥४॥ धर्माजन्म कुले शरीरपटुवा सौभाग्यमायुर्वलं । धणेव भवंति निर्मलयशोविधार्थसंपत्तयः॥ कांताराच महाभयाच सततं धर्मः परित्रायते । धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गमदः ॥५॥ मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः । सौभाग्याथिषु तत्पदः किमपरं पुत्रार्थिनां पुत्रदः ।। राज्याका यिष्वपि राज्यदः किमयवा नानाविकल्पैर्नृणां । तकि यन करोति किं च कुरुते स्वर्गापवर्गावपि ॥६॥ पत्नी प्रेम बती सुतः मुविनयो भ्राता गुणालंकृतः । स्निग्यो बंधुजनः सखापि चतुरो नित्यं प्रसन्नः प्रभुः॥ निर्कोभानुचराः स्वबंधुमुमनः पायोऽत्र भोग्यं धनं । पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते ॥७॥ तयाहि श्रीपुरनगरे जितारिः पृथिवीपतिः, तस्य मतिसागरनामा मंत्री, सोऽतीवमान्यः, राजा बदति राज्यादिकं सवै पापेन भवति, मंत्र्याह मैवं वद राजन्. पापफलं स्वे-ग्रामवासः कुनरेंद्रसेवा । भोजनं क्रोधमुखी च भार्या ॥ . न्याबहुत्वं च दरिद्रता च । षड् जीवलोके नरका भवन्ति ॥८॥ मंत्री तु धर्मादेव सर्व भव्यं भवतीति मन्यते. इति वदतो राज्ञः पापबुद्धिरिति नाम जातं, मंत्रिणस्तु पुण्यबुद्धिरिति, एवं सभांतरे सर्वदा पुण्यपापविषये विवादो ४ भवति, एकदा राज्ञोक्तं त्वं पुण्यं मन्यसे, तेन तव स्वल्पा लक्ष्मीः मम च पापादेव राज्यादिमुर्ख, ययई पुरखपादिक Page #4 -------------------------------------------------------------------------- ________________ Scanned by CamScanner - करोमि, तेन मे हयगजांत:पुरभांडागारादिवृद्धिा, सब च पुण्यं कुर्वतोऽपि यत्तव गृहे द्रव्यादि किमप्यस्ति वदापि समस्तं मया समर्पितमेव, न च ते पुण्यफलं. एवं सत्यपि यदि वं धर्म मन्यसे वदा पने बिनेकाको देशांतरे गत्वा पदिव घनमजयित्वागच्छ ? तदाहं ते धर्मफलं वेधिम. मंत्रिणोक्तमेवमस्तु, एवमुक्त्वा मंत्री देशांतरे गतः, एकदा रात्रावटव्यां गच्छतस्तस्य कोऽपि रामसो मिलितः, मंत्रिणा तस्मिन् ए. मात्रे पूत्कारः कृतः, मा या इत्युक्ते राक्षसेनोक्तं मा मेति मा बद ! अचाई सप्तदिनयुक्षितस्त्वां भक्षयिष्यामि, मंत्रिणोक्तमधुना तावन्मपोपरि त्वं प्रसादं कुरु ? यत्संमति मम कार्यमस्ति; अहं कार्याध्यग्रे गच्छास्मि. वत्कृत्वा पवावसमानस्तव क्षुधोपशमं करिष्यामि, इत्युक्ते पुण्यप्रभावादाक्षसेन स मंत्री मुक्तः, अयाग्रे गच्छता देन कस्यचिन्नगरस्यासने वाटिकायां श्रीऋषभदेवमासादो दृष्टः, तत्र गत्वाऽतिहष्टः सन् स स्वहृदयोद्भूतभाषेन वीतरागस्तुति पठति, पषा-अमो. घावासरे विद्यु-दमोघं निशि गर्जितं ॥ अमोघं साधुवचन-ममोघं देवदर्शनं ॥९॥न यांति दास्यं न दरिद्रभावं । न. ष्यतां नैव च हीनयोनिन चापि वैकल्यमथेन्द्रियाणां । ये कारयंत्यत्र जिनेंद्रपूजां॥॥धन्यानां वे नरा पन्या ।पे जिलानेंद्रमुखांबुज ॥ निर्विकारि मनोहारि । पश्यंति दिवसोदये ॥१०॥ इत्यादि तत्स्तुत्या मुदितः प्रतिमाऽऽरक्षककपीयक्षः प्रत्यक्षो जातः, इति श्रीजिनमविवसंतुष्टेन तेन परियोण बहिर्गखा वस्य कामघटः समर्पितः मंत्रिणोक्तं भो यक्ष अइमेन घट कथं गृहामि १ कथं वा स्थापयामि ! मनेन समी फटकार Page #5 -------------------------------------------------------------------------- ________________ कामकुंभ ॥ २॥ पस्पेन च पुरुषस्य लज्जा स्यात् ततो देवेनोक्तमनुत्पाटित एवायं घटोsट्टः सन् तब पृष्ठावागमिष्यति, ततो मंत्रिणा मानितं, ततः स मंत्री कृतकृत्यः सन् तं कामकुंभं लात्वा स्वगृह प्रति चलितः. अथ पथाद्वलमानः स तस्यामेवाटव्यां समागतः, तदा राक्षसोऽपि समायातः, तेन राक्षसेनोक्तमथ स्वं. 'स्वं वचः पालय. मंत्रिणोक्तं पालयिष्यामि, परं किमनेन मेऽशुचिना शरीरेण भक्षितेन ? यतः - रसासृग्मांसमेदास्थि-मज्जाशुक्राणि धातवः। सप्तैव दश्श वैकेषां । रोमत्व कस्नायुभिः सह ॥ ११ ॥ अमेध्यपूर्ण कृमिजालसंकुले स्वभावदुर्गंध अशौचनिन्हवे | कलेवरे सूत्रपुरीषभोजने । लषंति मूढा विरमंति पंडिताः ॥ १२ ॥ पुनमैत्रिणोक्तं हे राक्षस मम शरीरेण तब कार्य? वा सरसरसवत्या तब कार्य १ तेनोकं तर्हि सरसां रसवतीं देहि ? ' तदा तेन. मंत्रिणा कामघटप्रभावेण यथेष्टां रसवतीं तस्मै दत्वा तस्य दिब्याहारो भोजितः, ततः संतुष्टेनराक्षसेनोक्तमेवंविधा रसवती त्वया कथं दत्ता ? सधर्मेणाऽसत्यपापभीरूणा च तेन मंत्रिणा सत्यमेवोक्तं यत्कामघटमभावेण ततो राक्षसेन स कामघटो याचितः, तदा मंत्रिणोक्तमेवंविधं कामघटमहं कथं सवाऽर्पयामि ? राक्षसेनोक्तं यदि त्वमर्पयिष्यसि तदाऽहमतः परं हिंसां न करिष्यामि तव च ततः पुण्यं भविष्यति ; अहमपि च तव सकलकार्यकरं रिपुशस्त्रनिवारकः कथितकार्य कारकं देवताधिष्ठितं च दंडमर्पयिष्यामि, अतस्त्वं मे काम घटं समर्पय ? मंत्रिणोक्तमहं समर्पयामि, तथापि तवाऽधर्मेण स न स्थास्यति सर्वथा, राक्षसेनोक्तमहं सर्व प्रयत्नेन स्थापयिष्यामि इत्युक्ते मंत्री दंडमभावं ज्ञात्वा, घटं च तस्मै अर्पयित्वा दंडं च गृहीत्वाऽग्रतचाल. तस्य मंत्रिणो गच्छतो कथा• ॥२॥ Scanned by CamScanner Page #6 -------------------------------------------------------------------------- ________________ द्वितीयदिने बुभुक्षा लग्ना, तदा तेन दंडवालापितो, यस्वं भोजनं दास्यसि ? तेनोक्तं न हि भोजनदाने मम सामर्थ्य, “ आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी । ज्ञानं मंदकरी तपः क्षयकरी धर्मस्य निर्मूलनी ॥ पुत्रभ्रातृकलत्रभेदनकरी लज्जाकुलच्छेदिनी । सा मां पीडति सर्वदोषजननी प्राणापहारी क्षुधा ॥ १३ ॥ दंडेनोक्तम् अन्यत्किमपि कार्य मम कथय, नत्करिष्यामि तेनोक्तं तर्हि कामघटमानय तदा स आनयिष्यामीन्युक्तवाकाशमार्गेण चचाम गतश्च स तत्र यत्र स राक्षस आसीत्, ततस्तं कुयित्वा द्वारं भवा कामघटं च गृहात्वा स मन्त्रिसमीपे समागतः मन्त्रिणाय स कामघट आलापितो यवं तत्र किं समाधिना स्थितः १ घटेनोक्तं क मे समा ? यस्त्वं यस्य कस्याऽप्यधर्मिणेऽर्पयसि मम तु धर्मवतामेव समीपे समाधिर्नान्यत्र ततस्तेन मन्त्रिणे भोजनं दचं, सतय तद्द्वयं खात्वा स मन्त्र्यग्रतश्चचाल क्रमेण स कस्यापि ग्रामस्य समीपे समागतः तत्र तेन रैवताचलशत्रुंजया तीर्थयात्रां कृत्वा पश्वाद्वलमानः कवित्संघः समागतो दृष्टः संघ दृष्ट्वा मन्त्री त्वतीव हृष्टः, यतः - यात्रार्थं भोजनं मेषां दानावे च धनार्जनम् ॥ धर्मार्थ जीवितं येषां ते नराः स्वर्गगामिनः ॥ १४ ॥ विवेकः सह संपन्या । विनयो विद्यया सह ॥ प्रभुत्वं च श्रियोपेतं । चिन्हमेतन्महात्मनाम् || १५ || स्पृष्ट्वा शत्रुंजयं तीर्थे नत्वा रेवतकाचलम् || स्नात्वा गजपदे कुंडे पुनर्जन्म न विद्यते ॥ १६ ॥ इति विचार्य मन्त्रिणा संघो भोजनाय निमन्त्रितः, तदा संघेन मेकाकिनं दुःखितं च दृष्ट्वा रंधनाय प्रारब्धं ततो मन्त्रिणा जमघट गृहीत्वा संघमध्यस्थ चूल्हकेषु वारि क्षिप्तं कथितं Scanned by CamScanner Page #7 -------------------------------------------------------------------------- ________________ Scanned by CamScanner काश-18 चात्र केनापि न रंधनीय तथाविधं तमसदृशं दृष्ट्वा व्याकुलीभूतः संघपतिश्चितयति, यदद्याऽस्य भोजनं तु दोऽस्तु परमात्मीयमपि मोक्तुं न शक्यते. तदा सर्वेऽपि संघपतयः संभूय विचारयन्ति. यदद्य किं करिष्यति संघः ? अयं स्वोदरपूरणेऽपि न समर्थः, तथैवास्माकमात्मनीनमपि रंधनाय न ददाति. ततो बैरुक्तम्, अय भोजनवेला जाता, मन्त्रिणागत्य संघ आकारितः, संघोऽपि संदेहदोलास्टः शून्याटव्यां तडुउक्तस्थान प्रति चचाल. अग्रतो गच्छन् संघो दुलमयं रमणीयं मंडपं दृष्ट्वा हृष्टो विस्मितश्च. परस्परं पृच्छन्ति जनाः, कि मिदं सत्यमसत्यं वा ? दृष्टिभ्रमो वा ? अथ तत्र गमनानन्तरं इस्तेन स्पृष्ट्वा ते मंडपं विलोकयन्ति. ततस्तेन मंत्रिणा घटप्रभावेण तत्र सुवर्णस्थालानि मंडितानि. अष्टोत्तरशतसंख्यामिता स्त्रीभिर्दिव्या रसवती परिवेषिता. ततस्ते परस्परं कथयन्ति यदिशानि फलानि, इदृशानि पक्कान्नानि, इदृशा च रसवती न क्वापि कदाचिदपि दृष्टा वाऽस्वादिता. अय मोजमानन्तरं तेन सकलसंघः परिधापितः, चमत्कारपूरितैः संघपतिभिः पृष्टं, त्वयैतावत्कस्य बलेन कृतं ? तेनोक्तं काम कुंभवलेन, लोभाभिभूतैः संघपतिभिरुक्तं, यदि त्वमस्मोकं कामघटमर्पयिष्यसि, तदा तव सर्वदा साधर्मिकवात्सल्यस्य 5पुण्यं भविष्यति, त्वं तु धर्मार्थी दृश्यसे अपरं चास्माकं चामरयुगलं, रानप्रदं छत्रं च सर्वरोगविषशस्त्रयातायुपद्रवनिवा कलं यहाण, कामघटं चास्माकं समर्पय. मंत्रिणोक्तं देवेन तुष्टेन यद्यस्यार्पितं भवति तत्तत्रैव तिष्ठति. नान्यत्र अ18 थिनः संघपतयः कथयन्ति, त्वं तदर्पय तिष्ठतु वा मा तिष्ठतु. SARAECIकलकत्र ॥ ३॥ Page #8 -------------------------------------------------------------------------- ________________ Scanned by CamScanner 8% A ___ ततो मन्त्रिणा तच्चामरयुगलं राज्यप्रदं छत्रं च गृहीत्वा कामघटः संघपतिभ्यः समर्पितः वदनु दृष्टः सन् श्रीसंघो । मन्त्री च चलितो स्वस्वस्थानपति. द्वितीयदिने बुभुक्षितो मन्त्री लकुटं प्रति वक्ति, कामघटमामय. तेनोक्तपानयिष्यापीलाति कथयित्रा स संघमध्ये गतः, पार्थस्थान् सुभटानाहत्य, तेषां च खगखेटकानि भक्त्वा, मजूषां च मंतका, सुरक्षितं | IPI कामघटं गृहीत्वा स पश्चादागतः, वस्तुत्रयं लात्वा मन्त्रि स्वगृहे प्राप्तः, यतः-जैनो धर्मः प्रकरविभवः संगतिः साधुलो 18 के, विद्वद्गोष्ठी वचनपटुता कौशलं सर्वशास्त्रे ॥ साध्वी लक्ष्मीश्चरणकमले वासनासदगुरूणां । शुद्ध शीसं मतिरमसि ना प्राप्यते भाग्यवद्भिः॥१७॥ अथ तस्मिन्नेव दिने राज्ञा धर्मपरीक्षार्थ बीजपूरकद्वयमानाय्यैकस्य बीजपूरकस्थ मध्ये सपादलक्षमूल्यं रत्नं क्षिप्त्वा जनस्य हस्ते विक्रयार्थमर्पित, तस्योक्तं च, शाकचतुष्पथे शाकविक्रयकारिणे त्वयेतत्समर्पणीय, यावता तं कोऽपि न गृह्णाति तावत्वया प्रच्छन्नवृत्या तत्रैव स्थेयम्, यदा यः कोऽपि गृह्णाति, तदा बस्याभिषानं ममाग्रे वाच्यं, तेन जनेनापि तथैव कृतं, अथ मन्त्रिणो गृहागमनानन्तरं तस्य जायया मन्त्रिणस्वापोपशांत्यथै तत्रागत्य का सदेव बीजपूरक रत्नगर्मितं गृहीत्वा मन्त्रिणे समर्पितं, मन्त्रिणापि तद्भक्षितं तन्मध्याच्च रत्नं गृहीतं. अथ तेन जनेन दराबोऽग्रे मोक्तं यन्मन्त्रिजायया तद्बीजपूरकं गृहीतं, ततो राज्ञा चिन्तितमेतदपि नूनं धर्ममाहात्म्यमेव. अथ रात्री मन्त्रिणा सप्तममिकः स्वर्णमयावासः कृतः, तत्र रक्तरत्नखचितोनि स्वर्णकपिशीर्षकाणि भांतिस्म, द्वात्रिंशद्वाजिन्त्रोपेतं दिव्यमी तनाटयान्वितं च नाटकं बभूव तद् दृट्वा श्रुत्वा च राजा मनसि चमत्कृतः सन चिंतयति, किमेषः स्वर्गः ? किमिंद्रजाल | RRA NRNA- र FAC Page #9 -------------------------------------------------------------------------- ________________ Scanned by CamScanner 7-ACEA4-%2 कामकुंभ दवा स्वप्नं पश्यामि? इति चिन्तयन् स निशायां मुष्वाप. प्रातमंत्री दिव्यवखाणि परिधाय सुवर्णस्थालं च रत्नेमृत्वा राड्ने मिलितः, राज्ञा पृष्टमेतावन्ति रत्नानि त्वया कुतः प्राप्तानि ? मन्त्रिणोक्तं धर्मप्रभावात् पुना राज्ञोक्तं रात्री स्वर्णमयाबासो दिव्यनाटकं च किं तवैवासीत ? तेनोक्तमेवमेव. अथ तदावासं द्रष्टुकामेन राज्ञा मन्त्रिणे प्रोक्तमई स्वसपरिवारयुतस्तव गृहे भोजनं कर्तुमिच्छामि, ततो मासांत मां तव गृहे भोजय ? मन्त्रिणोक्त स्वामिनचैवाई युष्मान् भोजयिष्या| मि. अतस्तव देशमध्ये यावान्मेलापका समस्ति, तावन्तं मेलापर्क गृहीत्वा मम गृहे भोजनार्थमागन्तव्य, यथाहं तान् 5 सर्वानपि भोजयिष्यामि राजा चिन्तयति, अहोऽस्य वणिग्यात्रस्यापि मन्त्रिणः कियत्साहसं वचते! नूनं तेन पम मेछाप। कस्य पानीयमपि पातुं न शक्यते, तर्हि किं पुनर्भोजनं ? रुष्टेन राज्ञा तस्मिन्नव दिने निजदेशसर्वमेलापको मेलितः।। ___ अथ राज्ञा मन्त्रिणो गृहे तत्स्वरूपविलोकनाथै प्रच्छन्नं निजपुरुषः प्रेषितः, तेनापि तत्रागत्य यदा मन्त्रिगृहस्वरूपं वि5 लोकितं, तदा कापि भोजनसामग्री न दृष्टा, परं सप्तमभूमौ मन्त्री सामायिक गृहीत्वा नमस्कारान् जस्तेन दृष्टः, ततस्तेन जनेन पश्चादागत्य तत्सर्व स्वरूपं राज्ञे निवेदितं. तदा राजा चिन्तयति नूनमेष मन्त्री ग्रथिलीभृय छुटिष्यति, पश्चान्मया त्वेतेभ्यः सर्वेभ्यो भोजनं देयं भविष्यति. एवं स किंकर्तव्यतामूढो जातः, एतावता मन्त्री राज्ञः समीपं समागत्य विज्ञपयामास, हे स्वामिन् समागम्यतां, रसवती शीतला जायमानास्ति. तत् श्रुत्वा राज्ञोक्तं भो मन्त्रिन् त्वया मयापि सार्द्ध किं हास्यं पारब्धमस्ति ? यतस्तव तु साम्पतं स्वल्पापि भोजनसामग्री नास्ति. तदा सचिवेनोक्तं हे सामिन् एकनस्तत्र ॥ ४ ॥ Page #10 -------------------------------------------------------------------------- ________________ पादाववचार्य विलोक्यतां ? राजा सविस्तृतपरिकरस्तत्रागतः, कामपि सामग्रीमनालोक्य च रोषारुणो जातः सन् चितयति यतः - कोह पट्टिओ देहधरिं । तिन्नि विकार करेइ ॥ आप तपावें परतपें । पर तइ हांणि करेइ ॥ १८ ॥ खागो कोहदपानलो । डज्झइ गुणरयणाई || उवसमजलें जो भोलवें । न सहे दुक्खसयाई ॥ १९ ॥ अपूर्वः कोऽपि कोपानि: । सज्जनस्य खलस्य च|| एकस्य शाम्यति स्नेहात् । वर्द्धतेऽन्यस्य वारितः ॥२० एष यदि भोजनं न दास्यति तदा विविकदर्थनयाहं तं विगोषयिष्यामीति चिंतयन्मनुष्यकक्षैः परिवृतो राजा तत्र गतः, तदा तद्गृहाडम्बरं दृष्ट्वा चिन्तयति, किमेष: स्वर्गः ? किंवा स्वर्गविमानं १ किमिदं सत्यमसत्यं वा ? इति विस्मितः सन् सपरिवारः स एवंविधां दिव्यपकानादिमयां रसवतीं भक्षयामास भुंजन् सन् स राजा पार्श्वस्थान् पुरुषान् पृच्छति, भो जना एवंविधानि पक्वान्नानि युष्मामिः क्वापि दृष्टानि श्रुतानि वा ? तदा सर्वैरपि नेत्युक्तम् एवमतीवभक्त्या भोजितास्ते राजादयस्तेन सर्वेऽपि दिव्यवस्त्रैः परिपापिताः, तदनु विस्मितेन राज्ञा मन्त्री पृष्टः, भो मंत्रिनेतावंतो जनास्त्वया कस्य प्रसादेन भोजिता: ? मन्त्रिणोक्तम, देवताधिष्ठितमहाप्रभा विकका मघटमसादेन वत् श्रुत्वा राज्ञोक्तं-तं कामघटं समार्पय ? यतः शत्रुसैन्यादिकृतपराभवावसरे स मम महोपयोगी भविष्यति, तदा मंत्रिणोक्तमवतस्तव गृहे व सर्वथा न स्थास्यति, राज्ञोक्तमेक शस्त्वयेनं ममापैय ? अहमुपायेन तं स्थापयिष्यामि, चेस्र Scanned by CamScanner Page #11 -------------------------------------------------------------------------- ________________ Scanned by CamScanner कामकुंभ नारस- दास्यसि तर्हि प्रत्युताहं तवाऽनर्थाय भविष्यामि. तदा मंत्रिणा स कामघटस्तस्मै समर्पितः, राज्ञाप्यतियत्नेन स्वगृहम-15 व ध्ये स भांडागारे स्थापितः, परितश्च खडखेटककरा निजसहस्रमुभटाः स्थापिताः, उक्तं च तेभ्यस्तैन दिनत्रयं याव द्भवद्भिः सावधानतयाऽस्य घटस्य रक्षा विधेया, युष्माभिर्मे बांधवरूपैः सेवकैरिदं कार्य सावधानतया विधेयम् यत:___ आतुरे व्यसने प्राप्ते । दुर्भिक्षे शत्रुनिग्रहे ॥ राजद्वारे स्मशाने च । यस्तिष्ठति स बांधवः ॥ २१ ॥ जानीयात्पेषणे भृत्यान् । बांधवान् व्यसनागमे ॥ मित्रमापदि काले च । भार्यां च विभवक्षये ॥ २२॥ अथ द्वितीयदिने तस्मिन्पुरेऽपि धर्ममाहात्म्यदर्शनाय मंत्रिणा लकुटं प्रति प्रोक्तं कामघट मे समानय ? एवं मंत्रिमहितो लकुटो राज्ञो गृहे गत्वा सर्वान् मुभटान् कुट्टयित्वा, रुधिरं वमतश्च विधाय, मूर्छाभिभूतान् कृत्वा कामघट गृहीत्वा मंत्रिगृहे समागतः, राजा कामघट ग-18 तं दृष्ट्वा विषण्णचेता मंत्रिगृहे गत्वोवाच, भो मंत्रिन् तवोक्तं सर्व सत्यं जातं, सांप्रतमयमनर्थः समुत्पन्नः, अतः प्रसादल कृत्वा ममैतत्सैन्य सज्जीकुरु ? एवं राज्ञो बह्वाग्रहेण मंत्री तत्र गत्वा तेषां मुभटानामुपरि प्रभावान्वितं चामरं दालयित्वा सर्वानपि सुभटान् सज्जीकृतवान्, ततो मंत्रिणोक्तं किं दृष्टोऽयं युष्माभिर्मम धर्मप्रभावः ? राज्ञोक्तं दृष्टः, ततो राज्ञापि पमोऽङ्गीकृतः, प्रोक्तं च सर्वमपि शुभं धर्मादेव भवति, अतोऽहो धर्मप्रभावो जयति, सर्वनगरलोकैरपि धर्मस्य प्रभाव एष मनसि कुतः. चिंतितं च तैः-कीटिकासंचितं धान्यं । मक्षिकासंचितं मधु ।। कृपणेन संचिता लक्ष्मी-रपरैः परिभुज्यते ॥ २३ ॥ IN करूनAAS तेषां मुभटानामुपा राज्ञोक्तं दृष्टा, जय प्रभाव एच -2- अध्याय Page #12 -------------------------------------------------------------------------- ________________ Scanned by CamScanner १२ बकवच __अथैवं कियदिनानि यावद्राज्ञा धर्मप्रभावो मानितः, पुनरपि चलचित्तेन राईकदा मंत्रिणे प्रोक्तं, भो मंत्रिन् घुणाक्षरन्यायेनैकशस्तव भाग्य फलितं, परं नायं धर्मप्रभावः, इदं सर्वमपि पापफलमेव, अतस्त्वं द्वितीयवारं पुनरपि मम पुण्यफलं दर्शय ? कामघट चामरयुगलं लकुटं चात्र मुक्त्वा सभार्योऽपि देशांतरे गत्वा धनमर्जयित्वा पुनरपि यदि त्वमत्रागमिष्यसि, तदाहं तव धर्मपभावं मानयिष्यामि, नान्यथा, ततः परोपकारतत्परेण मंत्रिणा तदपि मानितं.-- तदनु मंत्री राजे निजगृहं संभाल्य सभार्योऽपि देशांतरं गच्छन् कियद्दिवसैः समुद्रतटे गंभीररं नगपुरं प्राप्तः, नगरासन्नवाटिकायां च देवकुले देवनत्यर्थ श्रीवीतरागमासादे प्राप्तः. तदवसरे तत्रस्थजनमुखात्तेन श्रुतं यत्सागरदत्तनामा व्यवहारी पूरितयानपात्रो द्वीपांन्तरं पति गच्छन् लोकेभ्यो दानं ददाति तत् श्रुत्वा स मंत्र्यपि निजभार्यां तत्रैव मुक्त्वा दानग्रहणार्थी समुद्रवटे समागतः, तत्र तेन दानार्थिजनानां बहुसमुदायो मिछितो दृष्टः, यतः-यस्यास्ति वित्तं स नरः कुलीनः, स पंडितः स श्रुतवान् गुणज्ञः ।। स एव वक्ता स च दर्शनीयः सर्वे गुणाः कांचनमाश्रयते ॥ २४॥ इतो मंत्रिणा सर्वलोकेभ्यो द्रव्यदानानंतरं वाहने चटितः सागरदत्तव्यवहारी दृष्टः, तेन सोऽपि दानार्थ जसमध्ये कियभूमि लंघयित्वा तस्य वाहने चटित्त्वा श्रष्टिनः पार्थं दानं याचितवान् व्यवहारिणापि तस्मै दानं दत्त एवंदानं गृहीत्वा मंत्री यावत्पश्चादागंतुमिच्छति, तावत्सुवायुना पूरितं प्रवहणं समुद्रमध्ये दूरं गतं. तेन स पश्चात्तटे समागत न समयों अब Page #13 -------------------------------------------------------------------------- ________________ Scanned by CamScanner कथा। पभूव प्रवहणमध्ये एव च स्थितः, अथ सागरदत्तेन व्यवहारिणा मिथ:कथाप्रसंगेन स मंत्री सकलकलाककापशको हात: कामकुंभ ततस्तेन व्यवहारिणा मंत्रिणे पृष्टं त्वं लेखलिखनादिकं किमपि वेत्सि ? तेनोक्तं वेदमि यतः पावसरिकलासला । 15 पंडियपुरिसा अपंडिया चेव ॥ सबकहाणं परां । जे धम्मकलां न जाणति ॥ २५ ।। तदा म्यवहारिणोक्तं तर्हि त्वं मम व्यापारसंबंधिलेखादिकार्य कुरु ? तेनापि तदंगीकृतं, ततो व्यवहारिणापि स लेखादिकार्ये स्थापितः, एवं स तत्र मुखेन | कालं गमयति..... . - अय मंत्रिणा देवकुले मुक्ता तस्य भार्या विनयसुंदरी स्वपतिवामिलभमाना कुंभकारट स्थिता, इमकारेणापि तस्याः पुण्यशीलमाहात्म्येन सा निजमुतापदे स्यापिता, पता-लज्जा दया दमो धैर्य । पुरूषालापवर्जनं ।। एकाकित्वपरित्यागो । नारीणां शीलरक्षणं ॥ २६ ॥ अय सा सती तत्रस्या स्वोचितानेवंविधान्नियमान् जग्राह, यथा भर्तुमिलनावधि भूमौ शयनीयः स्नानं न कार्य, रक्तवस्त्राणि त्याज्यानि, पुष्पांगरागविलेपनं त्याज्य, नाऽस्वाचं तांबूलं, सर्व गैलाचीजातिफलानां नियमः, शरीरमलोऽपि विभूषार्थ नापनेयः, सर्वशाकानां नियमः, दधिदुग्धपक्वान्नगुडखंडशर्करापायसमभृतिसर्वसरसमाहारं न भोक्ष्ये. नीरस एवाहारो मया प्रायः सदैकभक्तमेव कार्य, महत्कार्य विना गृहाबहिन निगंतव्य, गवाक्षेषु न स्थातव्यं, लोकानां विवाहायपि न वीक्षणीयं, सखीभिरपि सह नालापपुरुषत्रीभंगारहास्यविकासनेपथ्यादिका विकया न कार्या, वैराग्यकथैव पठनीया गुणनीया च. कर्मकरादिभिः सहाप्यालापसंहापादिन कार्य, EGIBACHER वराछालाज Page #14 -------------------------------------------------------------------------- ________________ स्वर- Scanned by CamScanner Bई अन्यपुरुषैः सह तु दूरे एव, चित्रस्या अपि पुरुषा नालोकनीया इति, अथ स मंत्री तेन व्यवहारिणा सह मुखेन । रत्नदीपं गवा, तत्र पुरपुरं नाम नगरं शक्रपुरंदरामिषध राजा. अब वेन व्यवहारिणा प्रवहणात्सर्वक्रयाणकान्युत्तार्य - भारेषु सितानि तेषां क्रयविक्रयादिसर्वव्यवसायस्तेन पिणे समर्पितः, न स मंत्रितत्र सर्वव्यवसायं करोति, सागरदत्त तम्यवहारी नगरांतः स्थितगणिकायामासक्तो मातः, यतः-पौवन धनसंपतिः। प्रभुखमविवेकिता ॥ एकैकमप्यनर्याय । किं पुनस्तचतुष्टयम् ॥ २७ ॥ अथ स श्रेष्ठी दुसया पेश्यया सह विषयमुखं सुनक्ति, एकदा तया वेश्यया चितितं, यदस्य श्रेष्टिनो यो धर्मधुरिनामा व्यापाराधिकारी पर्वते. स यदि केनचिदप्युपायेनास्माकं गृहे समागच्छेचदा नो बद्रव्यलाभो भवेत, यतः स एव सर्वदम्याधिकार्यस्ति. एवं रिचार्येत्यं सजितपोडशश्रृंगारा कपटनाटकैकपटुः सा गणिका मंषिणः सोमनार्य समागवा. तत्रागत्य तया विविधहावभावादिविलासवेष्टितपैत्रिणः शोभनार्थ वहन उपायाः कृताः, परं स्वदारसंतोपप्रतधारिणो मन्त्रिणो हदये तया मनागपि रागभावो नोत्पादित:-संसारे इपविहिणा । महिलारूपेण इदिय पास।पनाति जत्य मुग्या । जाणमाणावि पयति ॥ २८ ॥ तस्मार्मार्थिभिस्त्याज्यं । परदारोपसेवन ।। नयंति परदारास्तु । नरकानेकविंशति ॥ २९ ॥ भरूकणे देवदव्वस्स । परन्थीममणेण य ॥ सत्तमं नरय यांतिससवारा गोयमा ॥ ३०॥ एवं मंत्रिणं स्वहावभावविकासादिभिरप्यधुन्ध विज्ञाय निस्फलीभूतनिजमनोरथा सा वेश्या पधान्निजगहे समागता. लका Page #15 -------------------------------------------------------------------------- ________________ Scanned by CamScanner कामकुम ॥७॥ ARNER एवं परिवर्जितकुसंगस्य तस्य मंत्रिणस्तस्मिन् सकलेऽपि नगरे प्रसिद्धिर्जाता, यतः सील उत्तमवित्र । सी बीवान मंगलं परमं । सीलं दुग्गहरं । सील मुक्खाण कुलभवणं ॥३१॥ वहिस्तस्य जलायते जलनिधिः कुत्यायते तत्वणात् । मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरंगायते ॥ व्यालो माल्यगणायते विषरसः पीयूषवर्षायते । यस्यांबेऽखिललोकवल्लभतमं शील समुन्मोलति ॥ ३२ ॥ एकदा राज्ञा तन्नगरे तटाकं खानयितुं पारव्य, ततः क्रियहिवसैलिखितताम्रपत्राणि निःसृतानि. जनैश्च राज्ञे समर्पितानि, राज्ञा च तत्र लिखितलेखपरिवाचनाय तानि पंडितेभ्यः समर्पिता नि: किंतु तत्र लिप्यंतरसद्भावाकोऽपि तानि वाचयितुं न शक्नोति. तदा कौतुकपियेण राज्ञा पटहो वादितो. यथा ४ यः कोऽप्यमून्पक्षराणि वाचयिष्यति तस्य राजा स्वीयकन्याम राज्यं च दास्यति, इति वाद्यमानः पटहः क्रमेण मंत्रि गृहसमीपे समागतः. तदा मंत्रिणा स पटहः स्पृष्टः, ततो मंत्रिणा नृपसभायां गत्वा तानि ताम्रपत्राणि वाचितानि, यPथा यत्रैतानि पत्राणि निःसृतानि, ततःपूर्वदिशि दशहस्तानि गत्वा कटिप्रमाणं भूमौ खनिते सति तत्रैका महती शिला समेष्यति. तस्या अधश्च दशलक्षाः सुवर्णानां संति, तत् श्रुत्वा सर्वेषां चमत्कारोऽभूत, कौतुकालोकनोत्कंठितमानसेन राझोक्तं तर्हि संपत्येव तत्र गत्वा विलोक्यते. ततः सर्वजनपरिवृतो राजा तत्र गतः, ताम्रपत्रोक्तविधिश्च तेन कृतः, दशलक्षाः सुवर्णानां निःसृताः, सर्वेषां च महान् हषों जातः, राज्ञापि मंत्रिणः प्रशंसा कृता, यदहो कीदृशं ज्ञानस्य माहात्म्यमस्तीति, यतः-- Page #16 -------------------------------------------------------------------------- ________________ विद्वत्वं च नृपत्वं च । नैव तुल्यं कदाचन ॥ स्वदेशे पूज्यते राजा । विद्वान् सर्वत्र पूज्यते ॥ ३३ ॥ रूपयौवनसंपन्ना । विशालकुलसंभवाः ।। विद्याहीना न शोभते । निर्गेधा इव किंशुकाः ॥ ३४ ॥ वरं दरिद्रोऽपि विचक्षणो नरो । नैवार्थयुक्तोऽपि सुशास्त्रवर्जितः ॥ विचक्षणः कार्पटिकोऽपि शोभते । न चापि मूर्खः कनकैरलङ्कृतः ॥ ३५ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः । विद्या बंधुजनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः ॥ ३६ ॥ सुलभानि हि शास्त्राणि । गुरूपदेशस्तु दुर्लभः ॥ शिरो वहति पुष्पाणि । गंधं जानाति नासिका ॥ ३७ ॥ यस्य नास्ति स्वयं मज्ञा ॥ शाखं तस्य करोति किम् । लोचनाभ्यां विहीनस्य । दर्पणः किं करिष्यति ॥ ३७ ॥ पंडितेषु गुणाः सर्वे । मूर्खे दोषास्तु केवलाः ॥ तस्मान्मूर्खसहस्रेषु । प्राज्ञ एको न लभ्यते ॥ ३८ ॥ अकुलीनो नृपीभूतो । मूर्खपुत्रश्च पंडितः ॥ अनेन धनं प्राप्तं । तृणवन्मन्यते जगत् ॥ ३९ ॥ अय राज्ञा तस्मै मंत्रिणे सौभाग्यसुन्दर्यभिधाना स्वकन्या निजं चार्द्ध राज्यं दत्तं तथैवानेकगजहयरत्नमणिमाणिक्यस्वर्णादिभृतानि द्वात्रिंशत्प्रवहणान्यप्यर्पितानि, एवंविधां तस्यद्धिं दृष्ट्वा सागरदत्त व्यवहारी हृदि प्रज्ज्वलितुं लग्नःअथ स सागग्दो निजशेषक्रयाणकानि विक्रीय तत्रस्थैर्नानाविधैरपरैः क्रयाणकैः प्रवहणमापूर्य पश्चान्मनसीयया ज्वलमानः स्वदेशीयत्वाज्जनेन मन्त्रिणमाकारयामास तदा मन्त्रिणापि निजश्वसुरराज्ञे प्रोक्तं यदहं यास्यामि स्वदेशे, तदा रा Scanned by CamScanner Page #17 -------------------------------------------------------------------------- ________________ Scanned by CamScanner जाण्यङ्घराज्यमूल्यममाणानि स्वर्णमाणिक्यादिरत्नानि भृत्वाने प्रवाणानि तस्य समर्पितानि. समुद्रतट यावच्च राजा कामकुम तं प्रेषयितुं समायातः, ततस्तौ मन्त्रिव्यवहारिणौ समदमध्ये चलितो. अयस सागरदत्तव्यवहारी मन्त्रिणी स्त्मभृतान ॥८॥5/प्रवणामि रूपवतीं च पत्नी च्या लोभदा प्राप्तः सन् चितवति-कोहो पहिं पणासेइमाणो विणयनासणो । माया पित्ति पणासे । लोहो सबविणासणो ॥ ३९॥ अय कपटेनैनं चेन्मारयामि तदेतत्सर्वमपि मे स्वाधीनं भवेत- इति विचार्य तेन मन्त्रिणा सहाऽधिका प्रीतिमैडिता. का ददाति प्रतिगृह्णाति । गुखमाख्याति पृच्छति ॥ अक्ते भोजयते चैवं पविष प्रीतिलक्षणम् ॥ ४०॥ अथैकदा सागरट्र दत्तेन मन्त्रिणं प्रति प्रोक्तं पृषकप्यमवरणस्वयोरावयोः का प्रीति अतस्त्वं मम प्रवहणे समामच्छ ! ततः सरलस्वभावो मन्त्री तस्व यानपात्रे मनः सागरदत्वेनोकं यथावां वाइनमांते समुपविक्योललज्जलधिकल्लोललीलां पश्यावस्तदा वर राबविणापि सदंगीकृतं. अवाक्सरं प्राप्य कोमाभिभूतेन वेव सामरदन: मन्त्री समुन्द्रान्तः पातितः, मन्त्रिणा तु पततैव उनकारस्मरणानुभावेन फलक लक. तोऽनन्तरं सर्वाग्यपि प्रवणानि स्वातो मतानि. अय स दुष्टो सागरदचकू टशोकं विधाय विळपत्या राजपुत्राः पार्वे समागत्य मापया विलपन् सन्नुवाच. हे भद्रे यदि त्वं मदुक्तं करिष्यसि दाई वां मम सर्वकुटुंबस्वामिनी करिष्यामि तस्यैवं विधवचनतस्तया चतुरया ज्ञातं नूनमनेनैव दुरात्मना लोभामि | ल मृततया मम स्वामी समुद्रमध्ये पावितोऽस्ति. यतः-दिवा पश्यति नो घूकः । काको नक्तं न पश्यति ॥ अपूर्वः कोऽपि उसनबर ॥ Page #18 -------------------------------------------------------------------------- ________________ Scanned by CamScanner ब EASEARCECE कामांधो । दिवानक्तं न पश्यति ॥ ४१॥ न पश्यति हि जात्यंधः । कामांधी नैव पश्यति ॥ न पश्यति मदोन्मत्तो । * अर्थी दोषं न पश्यति ॥ ४२ ॥ किमु कुवलयनेत्राः सन्ति नो नाकिनार्य-स्त्रिदशपतिरहल्यां तापसी यत्सिपेवे ॥4. नसि तृणकुटीरे दीप्यमाने स्मराग्नौ ॥ उचितमनुचितं वा वेत्ति कः पंडितोऽपि ॥ ४३ ॥ विकलयति कलाकुशलं तस्वविदं पंडितं विडंबयति ॥ अधरयति धीरपुरुषं । क्षणेन मकरध्वजो देवः ॥४४॥ noon ___अथ स्वशीलरक्षार्थ तयोक्तं संपति मम दुःख वर्तते, अतो नगरगमनानंतरं चिंतयिष्यते. इति तद्वचसा सागरदचः स्वस्थो जातः, इतस्तस्य प्रवहणमपि सुवायुना पूरित गंभीरपुरनगरे प्राप्तम्, तावत्सौभाग्यसुदरी स्वशीलरक्षाथै प्रबहणादुत्तीय निकटस्थश्रीमदृषभदेवप्रासादमध्ये गत्वा कपाटौ दत्वा च स्थिता. उक्तं च तया यदि मम शोलमभावः स्यातर्हि ममोद्घाटनं विना कपाटौ मोद्घटतां, अथ स सागरदत्तः स्वगृहे गतः|धर्मबुद्धिमंत्री तु नमस्कारप्रभावात्फलकं ल ध्वा क्रमेण समुद्रतट प्राप्तः, यतः--जिणसासणस्स सारो। चउदसपुराण जो समुद्धारो ॥ जस्स मणे नमुक्कारो । संसारो तस्स किं कुणइ ॥ ४५ ॥ एसो भंगलनिलो भव विलओ सबसंतिजणओ य ॥ नवकारपरममंतो। चिंतिमित्तो सुहं देइ ॥ ४६॥ अपुल्बो कप्पतरू एसो चिंतामणि अपुव्वो अ॥ जो झायइ सया कालं । सो पावइ सिवमुहं विउलं ॥ ४७ ॥ नवकारिक्कअक्खरो । पावं फेडेइ सत्तअयराणं ॥ पन्नासं च परणं । समग्गेण तु मुक्खफलं ॥ ४९ ॥ जो गुणइ लक्खमेगं । पूएइ विहिए य जिणनमुकारं ॥ तित्थयरनामगोयं । सो बंधा नत्यि Page #19 -------------------------------------------------------------------------- ________________ कामकुंभ ॥ ९ ॥ संदेहो ॥ ५० ॥ अद्वेव य अटूसया । अट्ठसहस्सं च अट्ठकोडीओ ॥ जो गुणइ भतिजुतो । सो पावड़ सासयं ठाग ॥ ५१ ॥ अथ स समुद्रतटादग्रे भ्रमन् सन्नेकं शून्यं नगरं ददर्श. शनैः शनैर्नगरमध्ये प्रविशन् सोऽनेकमणिमाणिक्यरत्नविद्रुममौक्तिकस्वर्णादिविविधवस्तुक्रयाणकापूर्णा पणश्रेणी: सतोरणा मंदिरघोरणीश्च ददर्श, बाढं चमत्कृतच. साहसेनैकाक्येव नगरमध्ये व्रजन् स राजमंदिरे सप्तमभूमिकोपरि गतः, तत्र खट्वोपयेंकामुष्टिकां स ददर्श तथैव तत्र स कृष्णश्वेतांजमभृतरूपिकाद्वयं शलाकाद्वयं च ददर्श तद् दृष्ट्वा विस्मितः सन् स कौतुकेन श्वेतांजनेनोष्टिकाया नयने अंजनं चकार. तत्प्रभावाच्च सा दिव्यरूपा जज्ञे, तत्क्षणमेव च तयाऽासनं मुक्तं, ततो मंत्रिणा तस्यै पृष्टं, का त्वं ? कस्य च सुता? कथमेवंविधा ? किमिदं नगरं ? कुतः कारणाच्च जनरहितं शून्यं ? इति श्रुखा सा कन्या निजनेत्राभ्यामश्रुपातं कुवैती प्राह - भो नरपुंगव त्वमितः शीघ्रं याहि ? अत्रैका राक्षसी विद्यते सा त्वां भक्षयिष्यति तदा मंत्रिणा पुनरपि पृष्टं, हे सुलोचने का सा राक्षसी ? इत्यादि सबै वृत्तांतं त्वं स्पष्टतरं कथय ? साह हे सत्पुरुष अस्य नगरस्य स्वामी भीमसेनो राजा, अहं च तस्य पुत्री, स मे पिता तु तापसभक्त आसीत्. एकदा कश्चित्तपस्वी मासोपवासी अस्मिन्नगरे समागतः, स च मत्पित्रा भोजनाय निमंत्रितः, अहं च राज्ञा तस्य परिवेषणायादिष्टा नवोऽसौ तापसो मद्रूपं दृष्ट्वा चुलोभ रात्रौ च मम समीपे समागच्छन् स प्राहरिकैर्धृत्वा वडः प्रातश्च नृपस्य समर्पितः राज्ञा च स शूलायामारोपितः, स आर्त्तध्यानेन मृत्वा राक्षसी बभूव तया च नगरमुद्ध्वस्तं विधाय पूर्ववैरेण राजा व्यापादितः, तद् दृष्ट्वा नगर कया० ॥९॥ Scanned by CamScanner Page #20 -------------------------------------------------------------------------- ________________ लोकाः सर्वेऽपि भयभ्रांतास्ततः पालयनं चक्रुः, नगरं च शून्यं जातं. अहं तथा मोहभावतो रक्षिता. पूर्वभवस्नेहेन महामोहेन च श्वेतांजनेनोष्टीरूपेण स्थापिता. प्रतिदिनं च सा राक्षसी मम सारकरणार्थमत्र समागच्छति अतस्त्वं प्रच्छन्मो भव ? यतः सा राक्षसी संप्रत्येव समागमिष्यति. पुनरेकदा सा राक्षसी मया पृष्ठा, हे मातरहमत्रारण्ये एकाकिनी करोमि ? अतस्त्वं मां मारय ? तयोक्तं यदि योग्यं वरमहं लप्स्ये तदा तस्मै त्वामहं दास्यामि अथ सांप्रतं तस्यागमनवेलास्ति, सा च कदाचिन्मां तुभ्यं दत्ते, तदा त्वयाऽस्या राक्षस्याः पार्श्वदाकाशगामिनी विद्या. समभावा खट्वा, महार्घ्यरत्नपेटिका, समभावे रक्तश्वेतकणवीरकंबे, दिव्यरत्नग्रंथ्यौ च एतानि वस्तूनि माणीयानि करमोचनावसरे, इतिसंकेतं गृहीत्वा मंत्री प्रच्छन्नः स्थितः, इतश्च मनुष्यं भक्षयामीति वदंती राक्षसी समागता. तया च श्वेतांजनेन सोष्ट्रिका कन्या चक्रे ततस्तया राक्षस्या सह वार्त्ती कुर्वत्या स्वयोग्यो वरो याचितः, तदा राक्षस्योक्तं कमपि तव योग्यं वरं न पश्यामि, कन्ययोक्तमहमेव ते योग्यं वरं दर्शयामि. राक्षस्योक्तं तर्ह्यधुनैव त्वां तस्मै ददामि ततः पूर्वसंकेततस्तत्र मंत्री प्रकटीबभूव, राक्षस्यापि स तया सह परिणायितः, कर मोचनावसरे च खट्वादिपंचकं तेन याचितम्, तयापि च तत्सर्वं तस्मै समर्पितम् ततो राक्षसी क्रीडाद्यर्थमन्यत्र जगाम. तदा तथा कन्यया मंत्रयूचे, हेस्वामिन् सांप्रतमावां स्वस्थानं गच्छावः, मंन्त्रिणोक्तं कथं गम्यते ? स्वपुरादिमार्गाऽपरिज्ञानात् ततः कन्ययोक्तं सांप्रतमावाभ्यां रन्तग्रंथिद्वयं गृहीत्वा खट्वायां चोपविश्य श्वेतकंचया सा हन्याः, ततः सा चिंतिते पुरेनेष्यति, यदि च Scanned by CamScanner Page #21 -------------------------------------------------------------------------- ________________ Scanned by CamScanner कामकुंभ ॥१०॥ IRANCसामना | कदाचिद्राक्षसी पृष्टे समागच्छेत्तदा त्वया सा रक्तकणवीरकंचया तव्या, ततः सा निःप्रभावा पश्चाद्यास्यति. A अथेवं तयोश्चलनानंतरं सा राक्षसी तत्र समागता. स्वस्थानं च शून्यं दृष्ट्वा हा मुषितास्मीति चितयंती सा तयाः ४/ पृष्टे धाविता, मिलिता च. मन्त्रिणा कणवीरकंचया हता सती पश्चाजगाम. ततो यत्र प्राक्तने द्वे भाये, यत्र च गंभीरपुजारं पत्तनम, तस्मिन्नेन पुरे खद्यानवनमध्ये खट वाप्रभावान्मंत्री समागात, कन्यादिकं बहिर्मुक्त्वा न्त्री स्थानविलोकनाय नगरांतर्गतः, इतस्तत्रैका वेश्या समागता. तया तत्कन्यारूपं दृष्ट्वा चिंतितं, यद्येषाऽस्मद्गृहे समागच्छेत्तदांगणे कल्पवल्ल्येव रोपिता भवेत, अतः केनाप्युपायेनैषा ग्राह्या. इति विमृश्य तत्पाचे समागत्य सा वदति, वत्स त्वं कस्य पत्नी ? कुतथागता ? क च तव भति पृष्टा सती सा तदने यथास्थितं निजस्वरूपं जगाद. तदा कपटपाटवोपेतया वेश्यया कथि तं तर्हि तु त्वं मम भ्रातृजायासि, कथमत्र स्थिता ? मंत्री तु मद्गृहे प्राप्तः, तेन चाहं तवाकारणार्थ प्रेषितास्मि, ततBा स्त्वमेहि मया साई मे मन्दिरे, ततः सा सरलस्वभावतया तद्गृहे गता.-नात्यन्तसरलैर्भाव्यं गखा पश्य वनस्पति ॥ सरलास्वत्र छियन्ते । कुब्जास्तिष्ठन्ति पादपाः ॥ ५२ ॥ तया च सा निजावासे सप्तमभूमौ स्थापिता. __अथ सा वेश्यां प्रति पृच्छति क मे भर्ता ? सा प्राह अत्र तव बहवो भर्तारः समायास्यंति इत्युक्त्वा तया स्वकुलाचारः प्रोक्तः तदा तया कन्यया चिंतितं, हा अथ मया कथं स्वशीलं रक्षणीयं ? यतः-शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषण । शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहं ॥ शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःपाव ॥१०॥ Page #22 -------------------------------------------------------------------------- ________________ Scanned by CamScanner नं । शीलं निवृतिहेत्वनंतमुखदं शीलं तु कल्पद्रुमः ॥५३॥ अथ तया स्वशीलभंगभयादपवरके प्रविश्य कपटानि दचानि. उतच्छीलमभावाच्च तानि कथमपि न समुद्घटंति, अथ सा पाक्परिणीता मन्त्रिपत्नी विनयसुन्दर्यपि श्रीदत्तकुंभकार गृहस्थिता केनापि कामिना राजपुत्रेण हास्यादिना पराभूता स्वशीलरक्षायै तथैव स्थितास्ति. इतोऽयं व्यतिकरो राजलो8/ कैर्जातः, ततः स्वनगरानर्यभीतेन राज्ञा परहोद्घोषणा कारिता. यत् यः कश्चिदेवत्कपाटत्रयमुद्घाटयिष्यति, कन्यात्रयं च वादयिष्यति तस्य राजा स्वराज्यार्द्ध राजकन्यां च दास्यति. इतः स मन्त्री निजनिवासाथै स्यानं विलोक्य भोजनं च गृहीत्वा यावत्तत्रोपवने समागतस्तावत्तेन तत्र निजभार्या ना . तदा विहलः सन् स नगरमध्ये भ्रमितुं लग्नः, इतस्तेन सा पटहोद्घोषणा श्रुता, व्यतिकरं च विज्ञाय पटहं द स्पृष्टा बहुजनपरिवृतो मन्त्री कुम्भकारगृहे समागतः, तत्र च द्वारपाचे समागत्य तेन पृथ्वीभूषणनगरनिर्गमनादारभ्य गंA भीरपुरमाप्तिविनयसुन्दरीदेवकुलमोचनावधि सर्वोऽपि वृत्तांतो गदितः, तत् श्रुत्वा तूर्णं विनयमुन्दा कपाटावुद्घाटितौ, 2 उपलक्षितश्च मन्त्री, ततः श्रीयुगादिदेवप्रासादे समागत्य प्रवहणचलनादारभ्य समुद्रांत:पतनं यावत्तेन संबन्धः प्रोक्तः तदा रत्नवत्यापि स्वरेण स्वपतिमुपलक्ष्य कपाटावुद्घाटितो. ततोऽसौ मन्त्री वेश्याया गृहे समागत्य फलकमाप्तितः समुद्रतरणादारभ्य तन्नगरपाप्तिस्थानविलोकनभोजनग्रहणनिमित्तं नगरमध्यागमनं यावदृत्तांतमुक्तवान्. तदा तया तृतीययापि तथैव मन्त्रिणमुपलक्ष्य कपाटावुद्घाटितो. एवं तात्रयोऽपि भार्याः स्वपतिमासाद्य स्वस्ववृत्तांतं मन्त्रिणे कथया Page #23 -------------------------------------------------------------------------- ________________ Scanned by CamScanner कामकुंभ॥११ मामः, प्रमुदितेन राज्ञापि निजराज्याई स्वकन्यां च मन्त्रिणे दत्ता. अय मन्त्रिणा राखे सागरदत्तस्य धेश्यायाध इत्तांतो निवेदितः, तदा राजा सागरदत्तमाकार्य मन्त्रिसकं सर्व द्रष्यादिकं मन्त्रिणे दापित, अन्यायकारिणस्तस्य च चौरदन्दो दत्तः, तदा दयालुना मन्त्रिणा नृपतिपादयोलगित्वा स जीवन्मोचितः, अथ राजा धेश्याया अपि सर्व धनादि गृहीत्वा, | सत्कर्णनासिकाछेद च कारयित्वा स्वदेशात्सा बहिनिष्कासिता, अथ मन्त्री साभितमृभिर्जायाभिः सह दोगुन्दकदेववद्धिषयसुखान्युफ्भुजानस्तत्र फियहिनानि सुखेनास्थात्, अथैकदा पात्रात्यरात्रौ स धर्मधुरिमैत्री जागरितः सन् पापबुरिनृपकतापमानादि स्मृत्वा, तस्य पुण्यफलदर्शनार्य प्रभाते निजलीभिर्युतो महता सैन्येन पृथ्वीभूषणनगरं प्रति पचास परचक्रमागतं श्रुत्वा पापबुखिनृपो गोपुरद्वाराणि रदं पिपाय नगरमध्ये एव स्थितः, तदा मन्त्रिणा नृपं पति दूतः प्रेषितः, दतेन चागत्य पापधुखिनृपायोक्तं हे राजन् मम स्वामी बदति यन्मया साई युएं कुरु ? नोचेन्मुखे तणं पृहीत्वा नगरामिर्गत्यात्रागछ ? तत् श्रुत्वा राज्ञोक्तं प्रभाते युदं करिष्ये. प्रातः स पापबुद्धिर्नृपः सर्वचलेन युतो युद्धाय बहिनिर्गतः, योः सन्ययोयुडे जायमाने सति धर्मबुद्धिमन्त्री पापबुद्धिनृपं बवा पोक्तवान, हे नृप किं त्वं मामुपलभयसि ! राजक्तं : देव त्वामादित्यमिव को न वेत्ति ? मन्त्रिणोक्तमेवं न: विशेषलक्षणेनोप लक्षयस्व ? राजोतं नोपलक्षयामि मन्त्रिणोक्तं सोऽहं धर्मयुखिस्तव धर्मफलदर्शनायागतोऽस्मि. अथ त्वं वद ? किं धोऽस्ति बान. त्युक्त्वा मन्त्रिणा स राजा धर्मफलविषये दृढीकृतो मुक्तव. ततस्तयोः प्रमोदः समुत्पमः. पापपुरिनृपस्यापि पुण्यफलं . 41. Page #24 -------------------------------------------------------------------------- ________________ ट्वा धर्मोपरि भावो जातः, ततो तौ द्वावपि तत्रैव नगरे सुखेन राज्यं चक्रतुः । कियता कालेन केवलज्ञानमुनिं वनपालमुखादुपवने समवसृतं श्रुत्वा नृपसचिवादयस्तं वंदनार्थ समागताः, तत्र केबलिनाsपीत्थं धर्मदेशना प्रारब्धा- "भोगे रोगभयं मुखे क्षयभयं वित्तेऽग्निभूभृद्भयं । माने ग्लानिभयं जये रिपुभयं वंशे कुयोषिद्भयं ॥ दास्ये स्वामिभयं गुणे खलभयं काये कृवांताद्भयं । सर्व नाम भयं भवेदिह नृणां वैराग्यमेवाऽभयं ॥ ५४॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । यावचेंद्रियशक्तिरऽप्रतिहता यावत्क्षयो नायुपः ।। आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा-नादीप्ते भुवने च कूपखननं प्रत्युद्यमः कीदृशः ॥ ५५ ॥ दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवेन्नर्भवासे नराणां । बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयः पानमिश्रं ॥ तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥ ५६ ॥ निद्रव्योधनचितया धनपतिस्तद्रक्षणे चाकुलो । निःस्त्रीकस्तदुपायसंगतमतिः श्रीमानपत्येच्छया । प्राप्तस्तान्यखिलान्यपीह सततं रोगैः पराभूयते । जीवः कोऽपि कथंचनापि नियतं प्रायः सदा दुःखितः ॥ ५७ ॥ विलंबो नैव कर्त्तव्य आयुर्याति दिने दिने । न करोति यमः क्षांति — धर्मस्य त्वरिता गतिः || ||५७ ||" इति देशनाभवणानन्तरं राज्ञा पृष्टं, हे भगवन् मया पूर्वभवे किं कर्म कृतं ? येन मम धर्मोऽत्र नाऽभीष्टो जातः सचिवेन च कीदृशं कर्म कृतं ? येनेदृशी महती ऋद्धिस्तेन प्राप्ता ? ततः केवली माह-- पूर्वभवे युवां सुन्दरपुरन्दरनामानौ भ्रातरावभवेतां. सुन्दरस्तु मिथ्यात्वमोहितत्वा Scanned by CamScanner Page #25 -------------------------------------------------------------------------- ________________ Scanned by CamScanner दशानकष्टकर्ता वापसो जाता, पुरन्दरस्तु जैनसाधुसंगत्या तदुपदेशानुसारेण जिनमासादं कारयितुं प्रारम्भ कृतवान, कामकुंभ अर्द्धनिष्पन्ने च जिनप्रासादे तेनैवंविधः संशयः कृतो, यन्मया बहुसहस्रद्रव्यव्ययं कृत्वा प्रासादः कारयितुं पारग्धो॥१२॥ पूऽस्ति. परमेतन्निर्मापणेन मम किमपि फलं भविष्यति न वा ? इति संशयकरणानन्तरं पुनस्तेन चिवितं, हा मया व्य लिकं ध्यातं, मम प्रासादनिर्मापणफलं भविष्यत्येव, इति विचित्य तेन संपूर्णभावेन स जिनप्रासादः सम्पूर्णीकृत:, बाPयुषः सये च युवां बावपि मृतो. मुन्दरजीवस्तु बहानकष्टाहिंसादिविधानेन त्वं पापबुद्धिर्नृपो जातः, पुरंदरजीवस्तु भी जैनधर्मप्रसादाद्विवप्रतिष्ठातीर्थयात्रागुरुभक्तिसाधर्मिकवात्सल्यपौषधशालाऽनेकदीनदानादि पुण्यं कृत्वा त्वं समृद्धिवान् धर्मबुद्धिनामा मन्त्री जात:, सत् श्रुखा तो बावपि दीक्षां गृहीस्वा तपस्तप्त्वा चारित्राचाराध्य केवलज्ञानमासाथ मोक्षं जग्मतुः // इति श्री धर्मपरीक्षायां पापबुरिराजा धर्मबुरिश्च मन्त्री, तत्सम्बन्धिनी UAEरुपलवस * // कामकुंभकथा सम्पूर्णा / krtart tri++ // 12 //