SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner दशानकष्टकर्ता वापसो जाता, पुरन्दरस्तु जैनसाधुसंगत्या तदुपदेशानुसारेण जिनमासादं कारयितुं प्रारम्भ कृतवान, कामकुंभ अर्द्धनिष्पन्ने च जिनप्रासादे तेनैवंविधः संशयः कृतो, यन्मया बहुसहस्रद्रव्यव्ययं कृत्वा प्रासादः कारयितुं पारग्धो॥१२॥ पूऽस्ति. परमेतन्निर्मापणेन मम किमपि फलं भविष्यति न वा ? इति संशयकरणानन्तरं पुनस्तेन चिवितं, हा मया व्य लिकं ध्यातं, मम प्रासादनिर्मापणफलं भविष्यत्येव, इति विचित्य तेन संपूर्णभावेन स जिनप्रासादः सम्पूर्णीकृत:, बाPयुषः सये च युवां बावपि मृतो. मुन्दरजीवस्तु बहानकष्टाहिंसादिविधानेन त्वं पापबुद्धिर्नृपो जातः, पुरंदरजीवस्तु भी जैनधर्मप्रसादाद्विवप्रतिष्ठातीर्थयात्रागुरुभक्तिसाधर्मिकवात्सल्यपौषधशालाऽनेकदीनदानादि पुण्यं कृत्वा त्वं समृद्धिवान् धर्मबुद्धिनामा मन्त्री जात:, सत् श्रुखा तो बावपि दीक्षां गृहीस्वा तपस्तप्त्वा चारित्राचाराध्य केवलज्ञानमासाथ मोक्षं जग्मतुः // इति श्री धर्मपरीक्षायां पापबुरिराजा धर्मबुरिश्च मन्त्री, तत्सम्बन्धिनी UAEरुपलवस * // कामकुंभकथा सम्पूर्णा / krtart tri++ // 12 //
SR No.034078
Book TitleKamkumbhadi Katha Sangraha
Original Sutra AuthorN/A
AuthorUmechand Raichand Master
PublisherUmechand Raichand Master
Publication Year1923
Total Pages25
LanguageSanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy