________________
Scanned by CamScanner
D
-
॥श्रीजिनाय नमः ॥ ॥अथ श्रीकामकुंभकथा प्रारभ्यते॥
Homkarw
SAXSAX.
Pra
पान्तुवः श्री महावीर-स्वामिनो देशनागिरः॥
भव्यानामान्तरमल-प्रक्षालनजलोपमाः ॥१॥ यः प्राप्य दुष्प्राप्यमिदं नरत्वं । धर्म न यत्नेन करोति मूढः ।
क्लेशप्रबन्धेन सलब्धमब्धौ । चिंतामणि पातयति प्रमादात् ॥ २॥ धर्मतः सकलमंगलावली । धर्मतः सकलसौख्यसंपदः ॥ धर्मतः स्फुरति निर्मलं यशो धर्म एव सदहो विधीयतां ॥१॥ धर्मश्चितामणिः श्रेष्टो । धर्मः कल्पद्रुमः परः ॥ धर्मः कामदुधा धेनु-धर्मः सर्वफलपदः ॥२॥ बने रणे शत्रुन
कार