________________
Scanned by CamScanner
कामकुंभ
लाग्निमध्ये । महार्णवे पर्वतमस्तके वा ॥ सुप्तं प्रमत्तं विषमस्थितं वा । रक्षन्ति पुण्यानि पुरातानि ॥३॥ व्यसनयतगतानां क्लेशरोगातुराणां । मरणभयहतानां दुःखनोकादितानां ॥ जगति बहुविधानों व्याकुलानां जनानां । शरणमधरणानां नित्यमेको हि धर्मः ॥४॥ धर्माजन्म कुले शरीरपटुवा सौभाग्यमायुर्वलं । धणेव भवंति निर्मलयशोविधार्थसंपत्तयः॥ कांताराच महाभयाच सततं धर्मः परित्रायते । धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गमदः ॥५॥
मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः । सौभाग्याथिषु तत्पदः किमपरं पुत्रार्थिनां पुत्रदः ।। राज्याका यिष्वपि राज्यदः किमयवा नानाविकल्पैर्नृणां । तकि यन करोति किं च कुरुते स्वर्गापवर्गावपि ॥६॥ पत्नी प्रेम
बती सुतः मुविनयो भ्राता गुणालंकृतः । स्निग्यो बंधुजनः सखापि चतुरो नित्यं प्रसन्नः प्रभुः॥ निर्कोभानुचराः स्वबंधुमुमनः पायोऽत्र भोग्यं धनं । पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते ॥७॥ तयाहि
श्रीपुरनगरे जितारिः पृथिवीपतिः, तस्य मतिसागरनामा मंत्री, सोऽतीवमान्यः, राजा बदति राज्यादिकं सवै पापेन भवति, मंत्र्याह मैवं वद राजन्. पापफलं स्वे-ग्रामवासः कुनरेंद्रसेवा । भोजनं क्रोधमुखी च भार्या ॥ . न्याबहुत्वं च दरिद्रता च । षड् जीवलोके नरका भवन्ति ॥८॥ मंत्री तु धर्मादेव सर्व भव्यं भवतीति मन्यते.
इति वदतो राज्ञः पापबुद्धिरिति नाम जातं, मंत्रिणस्तु पुण्यबुद्धिरिति, एवं सभांतरे सर्वदा पुण्यपापविषये विवादो ४ भवति, एकदा राज्ञोक्तं त्वं पुण्यं मन्यसे, तेन तव स्वल्पा लक्ष्मीः मम च पापादेव राज्यादिमुर्ख, ययई पुरखपादिक