________________
Scanned by CamScanner
१२
बकवच
__अथैवं कियदिनानि यावद्राज्ञा धर्मप्रभावो मानितः, पुनरपि चलचित्तेन राईकदा मंत्रिणे प्रोक्तं, भो मंत्रिन् घुणाक्षरन्यायेनैकशस्तव भाग्य फलितं, परं नायं धर्मप्रभावः, इदं सर्वमपि पापफलमेव, अतस्त्वं द्वितीयवारं पुनरपि मम पुण्यफलं दर्शय ? कामघट चामरयुगलं लकुटं चात्र मुक्त्वा सभार्योऽपि देशांतरे गत्वा धनमर्जयित्वा पुनरपि यदि त्वमत्रागमिष्यसि, तदाहं तव धर्मपभावं मानयिष्यामि, नान्यथा, ततः परोपकारतत्परेण मंत्रिणा तदपि मानितं.--
तदनु मंत्री राजे निजगृहं संभाल्य सभार्योऽपि देशांतरं गच्छन् कियद्दिवसैः समुद्रतटे गंभीररं नगपुरं प्राप्तः, नगरासन्नवाटिकायां च देवकुले देवनत्यर्थ श्रीवीतरागमासादे प्राप्तः. तदवसरे तत्रस्थजनमुखात्तेन श्रुतं यत्सागरदत्तनामा व्यवहारी पूरितयानपात्रो द्वीपांन्तरं पति गच्छन् लोकेभ्यो दानं ददाति तत् श्रुत्वा स मंत्र्यपि निजभार्यां तत्रैव मुक्त्वा दानग्रहणार्थी समुद्रवटे समागतः, तत्र तेन दानार्थिजनानां बहुसमुदायो मिछितो दृष्टः, यतः-यस्यास्ति वित्तं स नरः कुलीनः, स पंडितः स श्रुतवान् गुणज्ञः ।। स एव वक्ता स च दर्शनीयः सर्वे गुणाः कांचनमाश्रयते ॥ २४॥
इतो मंत्रिणा सर्वलोकेभ्यो द्रव्यदानानंतरं वाहने चटितः सागरदत्तव्यवहारी दृष्टः, तेन सोऽपि दानार्थ जसमध्ये कियभूमि लंघयित्वा तस्य वाहने चटित्त्वा श्रष्टिनः पार्थं दानं याचितवान् व्यवहारिणापि तस्मै दानं दत्त एवंदानं गृहीत्वा मंत्री यावत्पश्चादागंतुमिच्छति, तावत्सुवायुना पूरितं प्रवहणं समुद्रमध्ये दूरं गतं. तेन स पश्चात्तटे समागत न समयों
अब