SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner कामकुंभ॥११ मामः, प्रमुदितेन राज्ञापि निजराज्याई स्वकन्यां च मन्त्रिणे दत्ता. अय मन्त्रिणा राखे सागरदत्तस्य धेश्यायाध इत्तांतो निवेदितः, तदा राजा सागरदत्तमाकार्य मन्त्रिसकं सर्व द्रष्यादिकं मन्त्रिणे दापित, अन्यायकारिणस्तस्य च चौरदन्दो दत्तः, तदा दयालुना मन्त्रिणा नृपतिपादयोलगित्वा स जीवन्मोचितः, अथ राजा धेश्याया अपि सर्व धनादि गृहीत्वा, | सत्कर्णनासिकाछेद च कारयित्वा स्वदेशात्सा बहिनिष्कासिता, अथ मन्त्री साभितमृभिर्जायाभिः सह दोगुन्दकदेववद्धिषयसुखान्युफ्भुजानस्तत्र फियहिनानि सुखेनास्थात्, अथैकदा पात्रात्यरात्रौ स धर्मधुरिमैत्री जागरितः सन् पापबुरिनृपकतापमानादि स्मृत्वा, तस्य पुण्यफलदर्शनार्य प्रभाते निजलीभिर्युतो महता सैन्येन पृथ्वीभूषणनगरं प्रति पचास परचक्रमागतं श्रुत्वा पापबुखिनृपो गोपुरद्वाराणि रदं पिपाय नगरमध्ये एव स्थितः, तदा मन्त्रिणा नृपं पति दूतः प्रेषितः, दतेन चागत्य पापधुखिनृपायोक्तं हे राजन् मम स्वामी बदति यन्मया साई युएं कुरु ? नोचेन्मुखे तणं पृहीत्वा नगरामिर्गत्यात्रागछ ? तत् श्रुत्वा राज्ञोक्तं प्रभाते युदं करिष्ये. प्रातः स पापबुद्धिर्नृपः सर्वचलेन युतो युद्धाय बहिनिर्गतः, योः सन्ययोयुडे जायमाने सति धर्मबुद्धिमन्त्री पापबुद्धिनृपं बवा पोक्तवान, हे नृप किं त्वं मामुपलभयसि ! राजक्तं : देव त्वामादित्यमिव को न वेत्ति ? मन्त्रिणोक्तमेवं न: विशेषलक्षणेनोप लक्षयस्व ? राजोतं नोपलक्षयामि मन्त्रिणोक्तं सोऽहं धर्मयुखिस्तव धर्मफलदर्शनायागतोऽस्मि. अथ त्वं वद ? किं धोऽस्ति बान. त्युक्त्वा मन्त्रिणा स राजा धर्मफलविषये दृढीकृतो मुक्तव. ततस्तयोः प्रमोदः समुत्पमः. पापपुरिनृपस्यापि पुण्यफलं . 41.
SR No.034078
Book TitleKamkumbhadi Katha Sangraha
Original Sutra AuthorN/A
AuthorUmechand Raichand Master
PublisherUmechand Raichand Master
Publication Year1923
Total Pages25
LanguageSanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy