________________
Scanned by CamScanner
8% A
___ ततो मन्त्रिणा तच्चामरयुगलं राज्यप्रदं छत्रं च गृहीत्वा कामघटः संघपतिभ्यः समर्पितः वदनु दृष्टः सन् श्रीसंघो ।
मन्त्री च चलितो स्वस्वस्थानपति. द्वितीयदिने बुभुक्षितो मन्त्री लकुटं प्रति वक्ति, कामघटमामय. तेनोक्तपानयिष्यापीलाति कथयित्रा स संघमध्ये गतः, पार्थस्थान् सुभटानाहत्य, तेषां च खगखेटकानि भक्त्वा, मजूषां च मंतका, सुरक्षितं | IPI कामघटं गृहीत्वा स पश्चादागतः, वस्तुत्रयं लात्वा मन्त्रि स्वगृहे प्राप्तः, यतः-जैनो धर्मः प्रकरविभवः संगतिः साधुलो 18 के, विद्वद्गोष्ठी वचनपटुता कौशलं सर्वशास्त्रे ॥ साध्वी लक्ष्मीश्चरणकमले वासनासदगुरूणां । शुद्ध शीसं मतिरमसि
ना प्राप्यते भाग्यवद्भिः॥१७॥ अथ तस्मिन्नेव दिने राज्ञा धर्मपरीक्षार्थ बीजपूरकद्वयमानाय्यैकस्य बीजपूरकस्थ मध्ये सपादलक्षमूल्यं रत्नं क्षिप्त्वा जनस्य हस्ते विक्रयार्थमर्पित, तस्योक्तं च, शाकचतुष्पथे शाकविक्रयकारिणे त्वयेतत्समर्पणीय, यावता तं कोऽपि न गृह्णाति तावत्वया प्रच्छन्नवृत्या तत्रैव स्थेयम्, यदा यः कोऽपि गृह्णाति, तदा बस्याभिषानं
ममाग्रे वाच्यं, तेन जनेनापि तथैव कृतं, अथ मन्त्रिणो गृहागमनानन्तरं तस्य जायया मन्त्रिणस्वापोपशांत्यथै तत्रागत्य का सदेव बीजपूरक रत्नगर्मितं गृहीत्वा मन्त्रिणे समर्पितं, मन्त्रिणापि तद्भक्षितं तन्मध्याच्च रत्नं गृहीतं. अथ तेन जनेन दराबोऽग्रे मोक्तं यन्मन्त्रिजायया तद्बीजपूरकं गृहीतं, ततो राज्ञा चिन्तितमेतदपि नूनं धर्ममाहात्म्यमेव. अथ रात्री मन्त्रिणा
सप्तममिकः स्वर्णमयावासः कृतः, तत्र रक्तरत्नखचितोनि स्वर्णकपिशीर्षकाणि भांतिस्म, द्वात्रिंशद्वाजिन्त्रोपेतं दिव्यमी तनाटयान्वितं च नाटकं बभूव तद् दृट्वा श्रुत्वा च राजा मनसि चमत्कृतः सन चिंतयति, किमेषः स्वर्गः ? किमिंद्रजाल |
RRA NRNA- र
FAC