________________
Scanned by CamScanner
काश-18 चात्र केनापि न रंधनीय तथाविधं तमसदृशं दृष्ट्वा व्याकुलीभूतः संघपतिश्चितयति, यदद्याऽस्य भोजनं तु दोऽस्तु
परमात्मीयमपि मोक्तुं न शक्यते. तदा सर्वेऽपि संघपतयः संभूय विचारयन्ति. यदद्य किं करिष्यति संघः ? अयं स्वोदरपूरणेऽपि न समर्थः, तथैवास्माकमात्मनीनमपि रंधनाय न ददाति.
ततो बैरुक्तम्, अय भोजनवेला जाता, मन्त्रिणागत्य संघ आकारितः, संघोऽपि संदेहदोलास्टः शून्याटव्यां तडुउक्तस्थान प्रति चचाल. अग्रतो गच्छन् संघो दुलमयं रमणीयं मंडपं दृष्ट्वा हृष्टो विस्मितश्च. परस्परं पृच्छन्ति जनाः, कि
मिदं सत्यमसत्यं वा ? दृष्टिभ्रमो वा ? अथ तत्र गमनानन्तरं इस्तेन स्पृष्ट्वा ते मंडपं विलोकयन्ति. ततस्तेन मंत्रिणा घटप्रभावेण तत्र सुवर्णस्थालानि मंडितानि. अष्टोत्तरशतसंख्यामिता स्त्रीभिर्दिव्या रसवती परिवेषिता. ततस्ते परस्परं कथयन्ति यदिशानि फलानि, इदृशानि पक्कान्नानि, इदृशा च रसवती न क्वापि कदाचिदपि दृष्टा वाऽस्वादिता. अय मोजमानन्तरं तेन सकलसंघः परिधापितः, चमत्कारपूरितैः संघपतिभिः पृष्टं, त्वयैतावत्कस्य बलेन कृतं ? तेनोक्तं काम
कुंभवलेन, लोभाभिभूतैः संघपतिभिरुक्तं, यदि त्वमस्मोकं कामघटमर्पयिष्यसि, तदा तव सर्वदा साधर्मिकवात्सल्यस्य 5पुण्यं भविष्यति, त्वं तु धर्मार्थी दृश्यसे अपरं चास्माकं चामरयुगलं, रानप्रदं छत्रं च सर्वरोगविषशस्त्रयातायुपद्रवनिवा
कलं यहाण, कामघटं चास्माकं समर्पय. मंत्रिणोक्तं देवेन तुष्टेन यद्यस्यार्पितं भवति तत्तत्रैव तिष्ठति. नान्यत्र अ18 थिनः संघपतयः कथयन्ति, त्वं तदर्पय तिष्ठतु वा मा तिष्ठतु.
SARAECIकलकत्र
॥
३॥