________________
द्वितीयदिने बुभुक्षा लग्ना, तदा तेन दंडवालापितो, यस्वं भोजनं दास्यसि ? तेनोक्तं न हि भोजनदाने मम सामर्थ्य,
“ आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी । ज्ञानं मंदकरी तपः क्षयकरी धर्मस्य निर्मूलनी ॥ पुत्रभ्रातृकलत्रभेदनकरी लज्जाकुलच्छेदिनी । सा मां पीडति सर्वदोषजननी प्राणापहारी क्षुधा ॥ १३ ॥ दंडेनोक्तम् अन्यत्किमपि कार्य मम कथय, नत्करिष्यामि तेनोक्तं तर्हि कामघटमानय तदा स आनयिष्यामीन्युक्तवाकाशमार्गेण चचाम गतश्च स तत्र यत्र स राक्षस आसीत्, ततस्तं कुयित्वा द्वारं भवा कामघटं च गृहात्वा स मन्त्रिसमीपे समागतः मन्त्रिणाय स कामघट आलापितो यवं तत्र किं समाधिना स्थितः १ घटेनोक्तं क मे समा
? यस्त्वं यस्य कस्याऽप्यधर्मिणेऽर्पयसि मम तु धर्मवतामेव समीपे समाधिर्नान्यत्र ततस्तेन मन्त्रिणे भोजनं दचं, सतय तद्द्वयं खात्वा स मन्त्र्यग्रतश्चचाल क्रमेण स कस्यापि ग्रामस्य समीपे समागतः तत्र तेन रैवताचलशत्रुंजया
तीर्थयात्रां कृत्वा पश्वाद्वलमानः कवित्संघः समागतो दृष्टः संघ दृष्ट्वा मन्त्री त्वतीव हृष्टः, यतः - यात्रार्थं भोजनं मेषां दानावे च धनार्जनम् ॥ धर्मार्थ जीवितं येषां ते नराः स्वर्गगामिनः ॥ १४ ॥ विवेकः सह संपन्या । विनयो विद्यया सह ॥ प्रभुत्वं च श्रियोपेतं । चिन्हमेतन्महात्मनाम् || १५ || स्पृष्ट्वा शत्रुंजयं तीर्थे नत्वा रेवतकाचलम् || स्नात्वा गजपदे कुंडे पुनर्जन्म न विद्यते ॥ १६ ॥ इति विचार्य मन्त्रिणा संघो भोजनाय निमन्त्रितः, तदा संघेन मेकाकिनं दुःखितं च दृष्ट्वा रंधनाय प्रारब्धं ततो मन्त्रिणा जमघट गृहीत्वा संघमध्यस्थ चूल्हकेषु वारि क्षिप्तं कथितं
Scanned by CamScanner