________________
कामकुंभ
॥ २॥
पस्पेन च पुरुषस्य लज्जा स्यात् ततो देवेनोक्तमनुत्पाटित एवायं घटोsट्टः सन् तब पृष्ठावागमिष्यति, ततो मंत्रिणा मानितं, ततः स मंत्री कृतकृत्यः सन् तं कामकुंभं लात्वा स्वगृह प्रति चलितः.
अथ पथाद्वलमानः स तस्यामेवाटव्यां समागतः, तदा राक्षसोऽपि समायातः, तेन राक्षसेनोक्तमथ स्वं. 'स्वं वचः पालय. मंत्रिणोक्तं पालयिष्यामि, परं किमनेन मेऽशुचिना शरीरेण भक्षितेन ? यतः - रसासृग्मांसमेदास्थि-मज्जाशुक्राणि धातवः। सप्तैव दश्श वैकेषां । रोमत्व कस्नायुभिः सह ॥ ११ ॥ अमेध्यपूर्ण कृमिजालसंकुले स्वभावदुर्गंध अशौचनिन्हवे | कलेवरे सूत्रपुरीषभोजने । लषंति मूढा विरमंति पंडिताः ॥ १२ ॥ पुनमैत्रिणोक्तं हे राक्षस मम शरीरेण तब कार्य? वा सरसरसवत्या तब कार्य १ तेनोकं तर्हि सरसां रसवतीं देहि ? ' तदा तेन. मंत्रिणा कामघटप्रभावेण यथेष्टां रसवतीं तस्मै दत्वा तस्य दिब्याहारो भोजितः, ततः संतुष्टेनराक्षसेनोक्तमेवंविधा रसवती त्वया कथं दत्ता ? सधर्मेणाऽसत्यपापभीरूणा च तेन मंत्रिणा सत्यमेवोक्तं यत्कामघटमभावेण ततो राक्षसेन स कामघटो याचितः, तदा मंत्रिणोक्तमेवंविधं कामघटमहं कथं सवाऽर्पयामि ? राक्षसेनोक्तं यदि त्वमर्पयिष्यसि तदाऽहमतः परं हिंसां न करिष्यामि तव च ततः पुण्यं भविष्यति ; अहमपि च तव सकलकार्यकरं रिपुशस्त्रनिवारकः कथितकार्य कारकं देवताधिष्ठितं च दंडमर्पयिष्यामि, अतस्त्वं मे काम घटं समर्पय ? मंत्रिणोक्तमहं समर्पयामि, तथापि तवाऽधर्मेण स न स्थास्यति सर्वथा, राक्षसेनोक्तमहं सर्व प्रयत्नेन स्थापयिष्यामि इत्युक्ते मंत्री दंडमभावं ज्ञात्वा, घटं च तस्मै अर्पयित्वा दंडं च गृहीत्वाऽग्रतचाल. तस्य मंत्रिणो गच्छतो
कथा•
॥२॥
Scanned by CamScanner