SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner कामकुंभ ॥१०॥ IRANCसामना | कदाचिद्राक्षसी पृष्टे समागच्छेत्तदा त्वया सा रक्तकणवीरकंचया तव्या, ततः सा निःप्रभावा पश्चाद्यास्यति. A अथेवं तयोश्चलनानंतरं सा राक्षसी तत्र समागता. स्वस्थानं च शून्यं दृष्ट्वा हा मुषितास्मीति चितयंती सा तयाः ४/ पृष्टे धाविता, मिलिता च. मन्त्रिणा कणवीरकंचया हता सती पश्चाजगाम. ततो यत्र प्राक्तने द्वे भाये, यत्र च गंभीरपुजारं पत्तनम, तस्मिन्नेन पुरे खद्यानवनमध्ये खट वाप्रभावान्मंत्री समागात, कन्यादिकं बहिर्मुक्त्वा न्त्री स्थानविलोकनाय नगरांतर्गतः, इतस्तत्रैका वेश्या समागता. तया तत्कन्यारूपं दृष्ट्वा चिंतितं, यद्येषाऽस्मद्गृहे समागच्छेत्तदांगणे कल्पवल्ल्येव रोपिता भवेत, अतः केनाप्युपायेनैषा ग्राह्या. इति विमृश्य तत्पाचे समागत्य सा वदति, वत्स त्वं कस्य पत्नी ? कुतथागता ? क च तव भति पृष्टा सती सा तदने यथास्थितं निजस्वरूपं जगाद. तदा कपटपाटवोपेतया वेश्यया कथि तं तर्हि तु त्वं मम भ्रातृजायासि, कथमत्र स्थिता ? मंत्री तु मद्गृहे प्राप्तः, तेन चाहं तवाकारणार्थ प्रेषितास्मि, ततBा स्त्वमेहि मया साई मे मन्दिरे, ततः सा सरलस्वभावतया तद्गृहे गता.-नात्यन्तसरलैर्भाव्यं गखा पश्य वनस्पति ॥ सरलास्वत्र छियन्ते । कुब्जास्तिष्ठन्ति पादपाः ॥ ५२ ॥ तया च सा निजावासे सप्तमभूमौ स्थापिता. __अथ सा वेश्यां प्रति पृच्छति क मे भर्ता ? सा प्राह अत्र तव बहवो भर्तारः समायास्यंति इत्युक्त्वा तया स्वकुलाचारः प्रोक्तः तदा तया कन्यया चिंतितं, हा अथ मया कथं स्वशीलं रक्षणीयं ? यतः-शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषण । शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहं ॥ शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःपाव ॥१०॥
SR No.034078
Book TitleKamkumbhadi Katha Sangraha
Original Sutra AuthorN/A
AuthorUmechand Raichand Master
PublisherUmechand Raichand Master
Publication Year1923
Total Pages25
LanguageSanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy