Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master

View full book text
Previous | Next

Page 22
________________ Scanned by CamScanner नं । शीलं निवृतिहेत्वनंतमुखदं शीलं तु कल्पद्रुमः ॥५३॥ अथ तया स्वशीलभंगभयादपवरके प्रविश्य कपटानि दचानि. उतच्छीलमभावाच्च तानि कथमपि न समुद्घटंति, अथ सा पाक्परिणीता मन्त्रिपत्नी विनयसुन्दर्यपि श्रीदत्तकुंभकार गृहस्थिता केनापि कामिना राजपुत्रेण हास्यादिना पराभूता स्वशीलरक्षायै तथैव स्थितास्ति. इतोऽयं व्यतिकरो राजलो8/ कैर्जातः, ततः स्वनगरानर्यभीतेन राज्ञा परहोद्घोषणा कारिता. यत् यः कश्चिदेवत्कपाटत्रयमुद्घाटयिष्यति, कन्यात्रयं च वादयिष्यति तस्य राजा स्वराज्यार्द्ध राजकन्यां च दास्यति. इतः स मन्त्री निजनिवासाथै स्यानं विलोक्य भोजनं च गृहीत्वा यावत्तत्रोपवने समागतस्तावत्तेन तत्र निजभार्या ना . तदा विहलः सन् स नगरमध्ये भ्रमितुं लग्नः, इतस्तेन सा पटहोद्घोषणा श्रुता, व्यतिकरं च विज्ञाय पटहं द स्पृष्टा बहुजनपरिवृतो मन्त्री कुम्भकारगृहे समागतः, तत्र च द्वारपाचे समागत्य तेन पृथ्वीभूषणनगरनिर्गमनादारभ्य गंA भीरपुरमाप्तिविनयसुन्दरीदेवकुलमोचनावधि सर्वोऽपि वृत्तांतो गदितः, तत् श्रुत्वा तूर्णं विनयमुन्दा कपाटावुद्घाटितौ, 2 उपलक्षितश्च मन्त्री, ततः श्रीयुगादिदेवप्रासादे समागत्य प्रवहणचलनादारभ्य समुद्रांत:पतनं यावत्तेन संबन्धः प्रोक्तः तदा रत्नवत्यापि स्वरेण स्वपतिमुपलक्ष्य कपाटावुद्घाटितो. ततोऽसौ मन्त्री वेश्याया गृहे समागत्य फलकमाप्तितः समुद्रतरणादारभ्य तन्नगरपाप्तिस्थानविलोकनभोजनग्रहणनिमित्तं नगरमध्यागमनं यावदृत्तांतमुक्तवान्. तदा तया तृतीययापि तथैव मन्त्रिणमुपलक्ष्य कपाटावुद्घाटितो. एवं तात्रयोऽपि भार्याः स्वपतिमासाद्य स्वस्ववृत्तांतं मन्त्रिणे कथया

Loading...

Page Navigation
1 ... 20 21 22 23 24 25