Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master
View full book text
________________
Scanned by CamScanner
जाण्यङ्घराज्यमूल्यममाणानि स्वर्णमाणिक्यादिरत्नानि भृत्वाने प्रवाणानि तस्य समर्पितानि. समुद्रतट यावच्च राजा कामकुम
तं प्रेषयितुं समायातः, ततस्तौ मन्त्रिव्यवहारिणौ समदमध्ये चलितो. अयस सागरदत्तव्यवहारी मन्त्रिणी स्त्मभृतान ॥८॥5/प्रवणामि रूपवतीं च पत्नी च्या लोभदा प्राप्तः सन् चितवति-कोहो पहिं पणासेइमाणो विणयनासणो ।
माया पित्ति पणासे । लोहो सबविणासणो ॥ ३९॥
अय कपटेनैनं चेन्मारयामि तदेतत्सर्वमपि मे स्वाधीनं भवेत- इति विचार्य तेन मन्त्रिणा सहाऽधिका प्रीतिमैडिता. का ददाति प्रतिगृह्णाति । गुखमाख्याति पृच्छति ॥ अक्ते भोजयते चैवं पविष प्रीतिलक्षणम् ॥ ४०॥ अथैकदा सागरट्र दत्तेन मन्त्रिणं प्रति प्रोक्तं पृषकप्यमवरणस्वयोरावयोः का प्रीति अतस्त्वं मम प्रवहणे समामच्छ ! ततः सरलस्वभावो
मन्त्री तस्व यानपात्रे मनः सागरदत्वेनोकं यथावां वाइनमांते समुपविक्योललज्जलधिकल्लोललीलां पश्यावस्तदा वर राबविणापि सदंगीकृतं. अवाक्सरं प्राप्य कोमाभिभूतेन वेव सामरदन: मन्त्री समुन्द्रान्तः पातितः, मन्त्रिणा तु पततैव उनकारस्मरणानुभावेन फलक लक. तोऽनन्तरं सर्वाग्यपि प्रवणानि स्वातो मतानि. अय स दुष्टो सागरदचकू टशोकं विधाय विळपत्या राजपुत्राः पार्वे समागत्य मापया विलपन् सन्नुवाच. हे भद्रे यदि त्वं मदुक्तं करिष्यसि
दाई वां मम सर्वकुटुंबस्वामिनी करिष्यामि तस्यैवं विधवचनतस्तया चतुरया ज्ञातं नूनमनेनैव दुरात्मना लोभामि | ल मृततया मम स्वामी समुद्रमध्ये पावितोऽस्ति. यतः-दिवा पश्यति नो घूकः । काको नक्तं न पश्यति ॥ अपूर्वः कोऽपि
उसनबर
॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25