Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master

View full book text
Previous | Next

Page 16
________________ विद्वत्वं च नृपत्वं च । नैव तुल्यं कदाचन ॥ स्वदेशे पूज्यते राजा । विद्वान् सर्वत्र पूज्यते ॥ ३३ ॥ रूपयौवनसंपन्ना । विशालकुलसंभवाः ।। विद्याहीना न शोभते । निर्गेधा इव किंशुकाः ॥ ३४ ॥ वरं दरिद्रोऽपि विचक्षणो नरो । नैवार्थयुक्तोऽपि सुशास्त्रवर्जितः ॥ विचक्षणः कार्पटिकोऽपि शोभते । न चापि मूर्खः कनकैरलङ्कृतः ॥ ३५ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः । विद्या बंधुजनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः ॥ ३६ ॥ सुलभानि हि शास्त्राणि । गुरूपदेशस्तु दुर्लभः ॥ शिरो वहति पुष्पाणि । गंधं जानाति नासिका ॥ ३७ ॥ यस्य नास्ति स्वयं मज्ञा ॥ शाखं तस्य करोति किम् । लोचनाभ्यां विहीनस्य । दर्पणः किं करिष्यति ॥ ३७ ॥ पंडितेषु गुणाः सर्वे । मूर्खे दोषास्तु केवलाः ॥ तस्मान्मूर्खसहस्रेषु । प्राज्ञ एको न लभ्यते ॥ ३८ ॥ अकुलीनो नृपीभूतो । मूर्खपुत्रश्च पंडितः ॥ अनेन धनं प्राप्तं । तृणवन्मन्यते जगत् ॥ ३९ ॥ अय राज्ञा तस्मै मंत्रिणे सौभाग्यसुन्दर्यभिधाना स्वकन्या निजं चार्द्ध राज्यं दत्तं तथैवानेकगजहयरत्नमणिमाणिक्यस्वर्णादिभृतानि द्वात्रिंशत्प्रवहणान्यप्यर्पितानि, एवंविधां तस्यद्धिं दृष्ट्वा सागरदत्त व्यवहारी हृदि प्रज्ज्वलितुं लग्नःअथ स सागग्दो निजशेषक्रयाणकानि विक्रीय तत्रस्थैर्नानाविधैरपरैः क्रयाणकैः प्रवहणमापूर्य पश्चान्मनसीयया ज्वलमानः स्वदेशीयत्वाज्जनेन मन्त्रिणमाकारयामास तदा मन्त्रिणापि निजश्वसुरराज्ञे प्रोक्तं यदहं यास्यामि स्वदेशे, तदा रा Scanned by CamScanner

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25