Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master

View full book text
Previous | Next

Page 18
________________ Scanned by CamScanner ब EASEARCECE कामांधो । दिवानक्तं न पश्यति ॥ ४१॥ न पश्यति हि जात्यंधः । कामांधी नैव पश्यति ॥ न पश्यति मदोन्मत्तो । * अर्थी दोषं न पश्यति ॥ ४२ ॥ किमु कुवलयनेत्राः सन्ति नो नाकिनार्य-स्त्रिदशपतिरहल्यां तापसी यत्सिपेवे ॥4. नसि तृणकुटीरे दीप्यमाने स्मराग्नौ ॥ उचितमनुचितं वा वेत्ति कः पंडितोऽपि ॥ ४३ ॥ विकलयति कलाकुशलं तस्वविदं पंडितं विडंबयति ॥ अधरयति धीरपुरुषं । क्षणेन मकरध्वजो देवः ॥४४॥ noon ___अथ स्वशीलरक्षार्थ तयोक्तं संपति मम दुःख वर्तते, अतो नगरगमनानंतरं चिंतयिष्यते. इति तद्वचसा सागरदचः स्वस्थो जातः, इतस्तस्य प्रवहणमपि सुवायुना पूरित गंभीरपुरनगरे प्राप्तम्, तावत्सौभाग्यसुदरी स्वशीलरक्षाथै प्रबहणादुत्तीय निकटस्थश्रीमदृषभदेवप्रासादमध्ये गत्वा कपाटौ दत्वा च स्थिता. उक्तं च तया यदि मम शोलमभावः स्यातर्हि ममोद्घाटनं विना कपाटौ मोद्घटतां, अथ स सागरदत्तः स्वगृहे गतः|धर्मबुद्धिमंत्री तु नमस्कारप्रभावात्फलकं ल ध्वा क्रमेण समुद्रतट प्राप्तः, यतः--जिणसासणस्स सारो। चउदसपुराण जो समुद्धारो ॥ जस्स मणे नमुक्कारो । संसारो तस्स किं कुणइ ॥ ४५ ॥ एसो भंगलनिलो भव विलओ सबसंतिजणओ य ॥ नवकारपरममंतो। चिंतिमित्तो सुहं देइ ॥ ४६॥ अपुल्बो कप्पतरू एसो चिंतामणि अपुव्वो अ॥ जो झायइ सया कालं । सो पावइ सिवमुहं विउलं ॥ ४७ ॥ नवकारिक्कअक्खरो । पावं फेडेइ सत्तअयराणं ॥ पन्नासं च परणं । समग्गेण तु मुक्खफलं ॥ ४९ ॥ जो गुणइ लक्खमेगं । पूएइ विहिए य जिणनमुकारं ॥ तित्थयरनामगोयं । सो बंधा नत्यि

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25