Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master

View full book text
Previous | Next

Page 13
________________ Scanned by CamScanner कथा। पभूव प्रवहणमध्ये एव च स्थितः, अथ सागरदत्तेन व्यवहारिणा मिथ:कथाप्रसंगेन स मंत्री सकलकलाककापशको हात: कामकुंभ ततस्तेन व्यवहारिणा मंत्रिणे पृष्टं त्वं लेखलिखनादिकं किमपि वेत्सि ? तेनोक्तं वेदमि यतः पावसरिकलासला । 15 पंडियपुरिसा अपंडिया चेव ॥ सबकहाणं परां । जे धम्मकलां न जाणति ॥ २५ ।। तदा म्यवहारिणोक्तं तर्हि त्वं मम व्यापारसंबंधिलेखादिकार्य कुरु ? तेनापि तदंगीकृतं, ततो व्यवहारिणापि स लेखादिकार्ये स्थापितः, एवं स तत्र मुखेन | कालं गमयति..... . - अय मंत्रिणा देवकुले मुक्ता तस्य भार्या विनयसुंदरी स्वपतिवामिलभमाना कुंभकारट स्थिता, इमकारेणापि तस्याः पुण्यशीलमाहात्म्येन सा निजमुतापदे स्यापिता, पता-लज्जा दया दमो धैर्य । पुरूषालापवर्जनं ।। एकाकित्वपरित्यागो । नारीणां शीलरक्षणं ॥ २६ ॥ अय सा सती तत्रस्या स्वोचितानेवंविधान्नियमान् जग्राह, यथा भर्तुमिलनावधि भूमौ शयनीयः स्नानं न कार्य, रक्तवस्त्राणि त्याज्यानि, पुष्पांगरागविलेपनं त्याज्य, नाऽस्वाचं तांबूलं, सर्व गैलाचीजातिफलानां नियमः, शरीरमलोऽपि विभूषार्थ नापनेयः, सर्वशाकानां नियमः, दधिदुग्धपक्वान्नगुडखंडशर्करापायसमभृतिसर्वसरसमाहारं न भोक्ष्ये. नीरस एवाहारो मया प्रायः सदैकभक्तमेव कार्य, महत्कार्य विना गृहाबहिन निगंतव्य, गवाक्षेषु न स्थातव्यं, लोकानां विवाहायपि न वीक्षणीयं, सखीभिरपि सह नालापपुरुषत्रीभंगारहास्यविकासनेपथ्यादिका विकया न कार्या, वैराग्यकथैव पठनीया गुणनीया च. कर्मकरादिभिः सहाप्यालापसंहापादिन कार्य, EGIBACHER वराछालाज

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25