Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master

View full book text
Previous | Next

Page 11
________________ Scanned by CamScanner कामकुंभ नारस- दास्यसि तर्हि प्रत्युताहं तवाऽनर्थाय भविष्यामि. तदा मंत्रिणा स कामघटस्तस्मै समर्पितः, राज्ञाप्यतियत्नेन स्वगृहम-15 व ध्ये स भांडागारे स्थापितः, परितश्च खडखेटककरा निजसहस्रमुभटाः स्थापिताः, उक्तं च तेभ्यस्तैन दिनत्रयं याव द्भवद्भिः सावधानतयाऽस्य घटस्य रक्षा विधेया, युष्माभिर्मे बांधवरूपैः सेवकैरिदं कार्य सावधानतया विधेयम् यत:___ आतुरे व्यसने प्राप्ते । दुर्भिक्षे शत्रुनिग्रहे ॥ राजद्वारे स्मशाने च । यस्तिष्ठति स बांधवः ॥ २१ ॥ जानीयात्पेषणे भृत्यान् । बांधवान् व्यसनागमे ॥ मित्रमापदि काले च । भार्यां च विभवक्षये ॥ २२॥ अथ द्वितीयदिने तस्मिन्पुरेऽपि धर्ममाहात्म्यदर्शनाय मंत्रिणा लकुटं प्रति प्रोक्तं कामघट मे समानय ? एवं मंत्रिमहितो लकुटो राज्ञो गृहे गत्वा सर्वान् मुभटान् कुट्टयित्वा, रुधिरं वमतश्च विधाय, मूर्छाभिभूतान् कृत्वा कामघट गृहीत्वा मंत्रिगृहे समागतः, राजा कामघट ग-18 तं दृष्ट्वा विषण्णचेता मंत्रिगृहे गत्वोवाच, भो मंत्रिन् तवोक्तं सर्व सत्यं जातं, सांप्रतमयमनर्थः समुत्पन्नः, अतः प्रसादल कृत्वा ममैतत्सैन्य सज्जीकुरु ? एवं राज्ञो बह्वाग्रहेण मंत्री तत्र गत्वा तेषां मुभटानामुपरि प्रभावान्वितं चामरं दालयित्वा सर्वानपि सुभटान् सज्जीकृतवान्, ततो मंत्रिणोक्तं किं दृष्टोऽयं युष्माभिर्मम धर्मप्रभावः ? राज्ञोक्तं दृष्टः, ततो राज्ञापि पमोऽङ्गीकृतः, प्रोक्तं च सर्वमपि शुभं धर्मादेव भवति, अतोऽहो धर्मप्रभावो जयति, सर्वनगरलोकैरपि धर्मस्य प्रभाव एष मनसि कुतः. चिंतितं च तैः-कीटिकासंचितं धान्यं । मक्षिकासंचितं मधु ।। कृपणेन संचिता लक्ष्मी-रपरैः परिभुज्यते ॥ २३ ॥ IN करूनAAS तेषां मुभटानामुपा राज्ञोक्तं दृष्टा, जय प्रभाव एच -2- अध्याय

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25