Book Title: Kamkumbhadi Katha Sangraha
Author(s): Umechand Raichand Master
Publisher: Umechand Raichand Master

View full book text
Previous | Next

Page 10
________________ पादाववचार्य विलोक्यतां ? राजा सविस्तृतपरिकरस्तत्रागतः, कामपि सामग्रीमनालोक्य च रोषारुणो जातः सन् चितयति यतः - कोह पट्टिओ देहधरिं । तिन्नि विकार करेइ ॥ आप तपावें परतपें । पर तइ हांणि करेइ ॥ १८ ॥ खागो कोहदपानलो । डज्झइ गुणरयणाई || उवसमजलें जो भोलवें । न सहे दुक्खसयाई ॥ १९ ॥ अपूर्वः कोऽपि कोपानि: । सज्जनस्य खलस्य च|| एकस्य शाम्यति स्नेहात् । वर्द्धतेऽन्यस्य वारितः ॥२० एष यदि भोजनं न दास्यति तदा विविकदर्थनयाहं तं विगोषयिष्यामीति चिंतयन्मनुष्यकक्षैः परिवृतो राजा तत्र गतः, तदा तद्गृहाडम्बरं दृष्ट्वा चिन्तयति, किमेष: स्वर्गः ? किंवा स्वर्गविमानं १ किमिदं सत्यमसत्यं वा ? इति विस्मितः सन् सपरिवारः स एवंविधां दिव्यपकानादिमयां रसवतीं भक्षयामास भुंजन् सन् स राजा पार्श्वस्थान् पुरुषान् पृच्छति, भो जना एवंविधानि पक्वान्नानि युष्मामिः क्वापि दृष्टानि श्रुतानि वा ? तदा सर्वैरपि नेत्युक्तम् एवमतीवभक्त्या भोजितास्ते राजादयस्तेन सर्वेऽपि दिव्यवस्त्रैः परिपापिताः, तदनु विस्मितेन राज्ञा मन्त्री पृष्टः, भो मंत्रिनेतावंतो जनास्त्वया कस्य प्रसादेन भोजिता: ? मन्त्रिणोक्तम, देवताधिष्ठितमहाप्रभा विकका मघटमसादेन वत् श्रुत्वा राज्ञोक्तं-तं कामघटं समार्पय ? यतः शत्रुसैन्यादिकृतपराभवावसरे स मम महोपयोगी भविष्यति, तदा मंत्रिणोक्तमवतस्तव गृहे व सर्वथा न स्थास्यति, राज्ञोक्तमेक शस्त्वयेनं ममापैय ? अहमुपायेन तं स्थापयिष्यामि, चेस्र Scanned by CamScanner

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25