Book Title: Kamkumbhadi Katha Sangraha Author(s): Umechand Raichand Master Publisher: Umechand Raichand Master View full book textPage 9
________________ Scanned by CamScanner 7-ACEA4-%2 कामकुंभ दवा स्वप्नं पश्यामि? इति चिन्तयन् स निशायां मुष्वाप. प्रातमंत्री दिव्यवखाणि परिधाय सुवर्णस्थालं च रत्नेमृत्वा राड्ने मिलितः, राज्ञा पृष्टमेतावन्ति रत्नानि त्वया कुतः प्राप्तानि ? मन्त्रिणोक्तं धर्मप्रभावात् पुना राज्ञोक्तं रात्री स्वर्णमयाबासो दिव्यनाटकं च किं तवैवासीत ? तेनोक्तमेवमेव. अथ तदावासं द्रष्टुकामेन राज्ञा मन्त्रिणे प्रोक्तमई स्वसपरिवारयुतस्तव गृहे भोजनं कर्तुमिच्छामि, ततो मासांत मां तव गृहे भोजय ? मन्त्रिणोक्त स्वामिनचैवाई युष्मान् भोजयिष्या| मि. अतस्तव देशमध्ये यावान्मेलापका समस्ति, तावन्तं मेलापर्क गृहीत्वा मम गृहे भोजनार्थमागन्तव्य, यथाहं तान् 5 सर्वानपि भोजयिष्यामि राजा चिन्तयति, अहोऽस्य वणिग्यात्रस्यापि मन्त्रिणः कियत्साहसं वचते! नूनं तेन पम मेछाप। कस्य पानीयमपि पातुं न शक्यते, तर्हि किं पुनर्भोजनं ? रुष्टेन राज्ञा तस्मिन्नव दिने निजदेशसर्वमेलापको मेलितः।। ___ अथ राज्ञा मन्त्रिणो गृहे तत्स्वरूपविलोकनाथै प्रच्छन्नं निजपुरुषः प्रेषितः, तेनापि तत्रागत्य यदा मन्त्रिगृहस्वरूपं वि5 लोकितं, तदा कापि भोजनसामग्री न दृष्टा, परं सप्तमभूमौ मन्त्री सामायिक गृहीत्वा नमस्कारान् जस्तेन दृष्टः, ततस्तेन जनेन पश्चादागत्य तत्सर्व स्वरूपं राज्ञे निवेदितं. तदा राजा चिन्तयति नूनमेष मन्त्री ग्रथिलीभृय छुटिष्यति, पश्चान्मया त्वेतेभ्यः सर्वेभ्यो भोजनं देयं भविष्यति. एवं स किंकर्तव्यतामूढो जातः, एतावता मन्त्री राज्ञः समीपं समागत्य विज्ञपयामास, हे स्वामिन् समागम्यतां, रसवती शीतला जायमानास्ति. तत् श्रुत्वा राज्ञोक्तं भो मन्त्रिन् त्वया मयापि सार्द्ध किं हास्यं पारब्धमस्ति ? यतस्तव तु साम्पतं स्वल्पापि भोजनसामग्री नास्ति. तदा सचिवेनोक्तं हे सामिन् एकनस्तत्र ॥ ४ ॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25