Book Title: Jainism vis a vis Brahmanism
Author(s): Bansidhar Bhatt
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

Previous | Next

Page 17
________________ Jainism vis-à-vis Brahmanism 17 उभौ तौ न विजानीतो (v... विजानीते) नायं हन्ति न हन्यते ।। (Kth. Up. 1.2. 18-19) + य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्..नायं हन्ति न हन्यते, ...कं घातयति हन्ति कम्... (Gt. 2. 19, 21) + ... न वधेनास्य हन्यत एतत्सत्यम्... (Ch. Up. 8. 1. 5. =8. 10.4) + (see also : Gandhari-Dhammapada 198, Suttanipata 705, Anguttara-nikaya 4. 151, Udānavarga 5-19) (11) सव्वे सरा नियति, तक्का जत्थ ण विज्जति, मती तत्थ ण गाहिया, ओए अप्पतिवाणस्स खेत्तपणे... (Ac. I. 176) Cp. अतर्व्यम्...नैवा तर्केण मतिरापनेया... (Kth. Up. 1.2.8-9) + नायमात्मा प्रवचनेन लभ्यः.... (Kth. Up. 1. 2. 22=Md. Up. 3. 2. 3) + नैव वाचा न मनसा प्राप्तुं शक्यः... (Kth. Up. 2. 6. 12) + न चक्षुषा गृह्यते नापि वाचा... (Md. Up. 3. 1. 8) + यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह....(Tait. Up.2.4.1; 2.4.9=Bhm. Up.) + न संदृशे तिष्ठति रूपमस्य... (5v. Up. 4. 20) + यस्माद्वाचो निवर्तन्ते, अप्राप्य मनसा सह... (Tjbd. Up. 1. 19) + न शक्यते वर्णयितुं गिरा... (Mt. Up. 4.9) Cp. संयुक्तनिकाय १.१५ ...कुतो सरो निवत्तंते... Rv. 10.61.4) (12) ण इत्थी ण पुरिसे ण अण्णहा... (Ac. I. 176) Cp. नैनं वाचा स्त्रियं ब्रुवन् नैनं अस्त्रीपुमान् ब्रुवन् । पुमांसं न ब्रुवनेनं वदन् वदति कश्चन ।। (Ait. A. 2. 3.8) + नैव स्त्री न पुमानेष: नैव चैवायं नपुंसक:... (Sv. Up. 5. 10) + न स्त्री न योषित्रो वृद्धा न कन्या न वितन्तुता... (Tjbd. Up. 6. 28) Cp. त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी... (Atharvaveda 10.8.27) (13) ..ण स्त्रीए ण उण्हे.. (Ac. I. 176) Cp. न शीतं न चोष्णम्... (Ph. Up.) (14) से ण दोहे ण हस्से, ..ण किण्हे ण णीले ण लोहिते ण हालिद्दे ण सुकिले ण सुरभिगंधे ण दुरभिगंधे ण तिते ण कडुए ण कसाए ण अंबिलेण मधुरे...ण संगे...ण सद्दे ण रूवे ण गंधे ण रसे ण फासे... (Ac. I. 176) Cp. अशब्दम्...अरूपम्, अरसम्...अगन्धवच्च यत्.... (Kth. Up. 1. 3. 15) + ..तदक्षरम्...अस्थूलम्, अनणु, अहस्वम्, अदीर्घम्, अलोहितम्, अस्नेहम्...असंगम्, अरसम्, अगन्धम्... (BdA. Up. 3. 8. 8) + असंगो ह्ययमुच्यते, असंगो न हि सज्यते... (BdĀ. Up. 3. 9. 26) + ..न शब्दं..न रूपं न रसं न गन्धम्... (Ph. Up.) + न रूपमस्येह तथोपलभ्यते... (Gt. 15.3) + (see also : Udanavarga 80) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47