Book Title: Jainism vis a vis Brahmanism
Author(s): Bansidhar Bhatt
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

Previous | Next

Page 16
________________ 16 + एगं जिणेज्ज अप्पाणं... सव्वमप्पे जियं जियं... Cp. आत्मैव ह्यात्मनो बन्धुः.... Bansidhar Bhatt बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । आत्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ मन एव जगत्सर्वं मन एव महारिपुः... मन एव मनुष्याणां कारणं बन्धमोक्षयो.... + + + (see also: Dhammapada 380). (6) अत्ताणमेव अभितिगिज्झ एवं दुक्खा पमोक्खसि... (8) जस्स नत्थि पुरे पच्छा मज्झे तत्थ कुओ सिया ? Cp. आदावन्ते च यन्नासि वर्तमानेऽपि तत्तथा.... + आदावन्ते च मध्ये च जनो यस्मिन्त्र विद्यते ... + अन्तर्यदि बहिः सत्यमन्ताभावे बहि र्न च... + (see also: Dhammapada 34=421) आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः । + (9) णेव से अंतो णेव से दूरे..... Cp. तद्दूरे तदवन्तिके... + दूरात्सुदूरे तदिहान्तिके च... Cp. आत्मात्मनि गृह्यते..... + यस्मिन्सर्वाणि भूतान्यात्मैवाभूद् विजानतः । तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ॥ विशुद्धान्ता पश्यन्नात्मानमात्मनि.... + (7) दिट्ठेहि निव्वेयं गच्छेज्जा नो लोगस्सेसणं चरे... (Ac. I. 133, see also Āc. I. 99, 119) + निव्वेएणं भंते,...सिद्धिमग्गं पडिवने य हवइ... (Utt. 29.2) (Rs. 12. 1) + जावता व लोएसणा तावता व वित्तेसणा... Cp. परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्... (Md. Up. 1. 2. 12) चरन्ति... बाल्यं च पाण्डित्यं + तमात्मानं विदित्वा ब्राह्मणाः ...लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं निर्विद्याथा मुनिः, अमौनं च मौनं च निर्विद्याथ ब्राह्मण.... + तदा जन्तासि निर्वेदम्... + ...न हणे नो व घायए... Cp. न हन्यते हन्यमाने शरीरे... Jain Education International + न च याति न चायाति, न च नेह न चेह चित्..... + दूरस्थं चान्तिके च तत्..... (10) तुमं सि णाम तं चैव जं हंतव्वं ति मण्णसि,.. अज्जावेतव्वं त्ति मण्णसि, घातए.. (Gr. 6.5-6) (Tjbd. Up. 5. 98) (Mt, Up. 4. 11, = Tt. Up. 5. 3) हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । Jambū-jyoti (Utt. 9. 34, 36) For Private & Personal Use Only (Ác. I. 126) (Śv. Up. 1. 15) (Isa Up. 7) (Mbh. 3. 213. 26) (BdA. Up. 3. 5. 1) (Gt. 2. 52) (Ác. I. 144) (Mdy. K. 6) (Tjbd. Up. 1. 23) (Tjbd. Up. 5. 48) (Gt. 5.22) (Ac. I. 148) (Isa. Up. 5) (Md. Up. 3. 1. 7) (Mh. Up. 5-102) (Gt. 13.15) तुम्हा ण हंता ण वि (Ác, I. 170) (Daśa. 6.10) www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47