Book Title: Jainism vis a vis Brahmanism
Author(s): Bansidhar Bhatt
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

Previous | Next

Page 33
________________ Jainisin vis-à-vis Brahmanism + पोक्खरपत्तं व निरुवलेवे... (AUp. ६ 30 = Prvy. 29) Cp. ...यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते... (Ch. Up. 4. 14.3) + न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्भसा... (Mh. Up. 5. 173) + लिप्यते न स पापेन पद्मपत्रभिवाम्भसा... (Gt. 5. 10) + (see also Suttanipata 44.8,9) (9) अस्थि एगं धुवं ठाणं लोगग्गंमि दुरारुहं। जत्थ नस्थि जरामच्चू वाहिणो वेयणा जहा ॥ ...तं ठाणं सासयं वासं...जं सपत्ता न सोयंति... (Utt. 23.81,84) Cp. तपसा कर्म कवयोऽनुगत्य आह्नाय मृत्युमतिमेधयायन् । यत्रामृतं न विद्यते नोत मृत्युस्तत्र विद्वांसः कवयो क्षियन्ति... (Jm. Br. 2. 73-74) + न जायते म्रियते वा विपश्चित...अजो नित्यः.. (Kth. Up. 1. 2. 18 = Gt. 2. 20; Mh. Up. 5. 165) + यद् गत्वा न निवर्तन्ते तद् धाम परमं मम... (Gt. 15.6) (10) अयं...दुट्ठस्सो परिधावई, आरूढो कहं तेण न हीरसि? पधावन्तं निगिण्हामि सुयरस्सीसमाहियं, न मे गच्छइ उम्मग्गं... (Utt. 23. 55-56) Cp. आत्मनं रथिनं विद्धि शरीरं रथमेव तु, बुद्धिं तु सारथि विद्धि मनः प्रग्रहमेव च, इन्द्रियाणि हयानाहु विषयाँस्तेषु गोचरान्... (Kth. Up. 1. 3. 3-4) + ...दुष्टाश्वा इव सारथे:,...सदश्वा इव सारथेः... (Kth. Up. 1. 3. 5-6) + विज्ञानसारथि र्यस्तु मनःप्रग्रहवान् नरः... (Kth. Up. 1. 3.9) + ...बुद्धीन्द्रियाणि...रश्मयः कर्मेन्द्रियाणि...हया रथः शरीरं मनो-नियन्ता ...(Mt. Up. 2.9) + दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः । (Sv. 2.9) (11) जहा सा नईण पवरा सलिला सागरंगमा... (Utt. 11. 28) Cp. यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति.. (Md. Up. 3. 2.8) + यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति... (Gt. 11. 28) + ...इमा...नद्यः...समुद्रमेवापियन्ति... (Ch. Up.7.10.1) (12) अउलं सुहं संपत्ता उवमा जस्स नत्थि उ... (Utt. 36.67) + अमरोवमं जाणिय सोक्खमुत्तमं... (Dasa. 11. 10) + ण वि अस्थि माणुसाणं तं सोक्खं... सिद्धाणं...णत्थि तस्स ओवम्म... (AUp. 8 184 = Prajna. 2 2. 11. 171-175) Cp. ...ते ये शतं मानुषा आनन्दा...स एको ब्रह्मण आनन्द:... (Tait. Up. 2. 8) + ...आत्मनि यत्सुखं लभेत्, न शक्यते वर्णयितुं गिरा.... (Mt. Up. 4.9) + ...अथ ये शतं मनुष्याणामानंदा...अथैष एव परम आनंद एष ब्रह्मलोकः... (BdA. Up. 4.3.32) (13) धणुं परक्कम किच्चा जीवं इरियं सया, धिइं च केयणं किच्चा सच्चेण पलिमंथए... (Utt. 9. 21) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47