Book Title: Jainism vis a vis Brahmanism
Author(s): Bansidhar Bhatt
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

Previous | Next

Page 36
________________ Bansidhar Bhatt Jambū-jyoti Section 4 : (A) Daśavaikālika-sūtra कहं चरे, कहं चिट्टे, कहं आसे, कहं सए ? कहं भुंजन्तो भासन्तो पावं कम्म न बंधई ? (Dasa. 4.7) Cp. स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव? स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्? (Gt. 2.54) (2) ...मूलाओ खंधप्पभवो दुमस्स... (Dasa. 9. 1) + ...मूलसेके फलुप्पत्ती... (Rs. 15. 1730). Cp. यद् वृक्णो रोहति मूलान्नवतर: पुनः...(BdĀ. Up. 3. 9. 28 = Sp. Br. 14. 6. 9. 3) महुकारा समा...नाणापिंडरया...साहुणो... (Dasa. 1.5) Cp. ...सर्वं त्यक्त्वा माधुकरवृत्त्याहारमाहरन्... (Ndpv. Up. 7) + ...माधूकरेणान्नमरनन्.... (Phpv. Up.) + ...मधुकरवृत्त्याहारमाहरन्... (Sny. Up. 2. 59) + ...मधुमक्षिकवत् कृत्वा माधूकरम्... (Sny. Up. 2. 66) + ...चरेन्माधुकरं शैक्षं यति म्लेंच्छकुलादपि... (Sny. Up. 2.71) (4) जहा ससी कोमुइजोगजुत्ते नक्खत्ततारागणपरिवुडप्पा, खे सोहइ विमले अब्भमुक्के... (Dasa. 9. 1. 15) ICD. नक्षत्रताराग्रहसंकलापि ज्योतिष्मती चंद्रमसैव रात्रिः... Kalidasa's Raghuvansa.6.22] + (see also Gandhari Dhammapada 197.) (B) Rsibhāsitāni, etc. (1) सव्वमिणं पुरा उदगमासि.. (Rs. 37.2012) ___Cp. ...अग्रेऽप्रकेतं सलिलं सर्वमा इदम्, ...तुच्छेनाभ्वपिहितं यदासीत्.. __ (Rv. 10. 129. 3, Jm. Br. 3. 367) से जहा णामते दड्डेसु बीएसु ण पुणो अंकुरुप्पत्ती भवति...ण पुणो सरीरुप्पत्ती भवति... ___(Rs. 20. 1780-1781) + से जहा णामए बीयाणं अग्गिदड्डाणं पुणरवि अंकुरुप्पत्ती ण भवई.... (AUp. 8155 = Prajna. 36. 2176) + जहा दड्डाणं बीयाणं न जायंति पुणेकुरा । कम्मबीएसु दड्डेसु न जायंति भवंकुरा ।। (Dasa.5.123) Cp. ज्ञानाग्निदाधकर्माणम्... (Gt. 4. 19) + दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे न रोहति भवाङ्करः ।। (?) (Quoted in Ac. Cu. p. 129) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47