Book Title: Jainism vis a vis Brahmanism
Author(s): Bansidhar Bhatt
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

Previous | Next

Page 31
________________ Jainism vis-à-vis Brahmanism + ण कदाति णासि न कदाति न भवति न कदाति न भविस्सति य... Cp.... न त्वेवाहं जातु नासम्.... ...न सन्न चासत्... नासतो विद्यते भावो नाभावो विद्यते सतः... (18) (19) (20) (21) (22) (23) + + भारवहा हवंति उट्टा वा... + तुब्भेत्थ भो भारधरा गिराणं अहं न जाणेह अहिज्ज वेए... + जहा खरो चंदणभारवाही भारस्स भागी न हु चंदणस्स । एवं खु नाणी...न हु सोग्गइए ॥ Cp. यथा खरश्चंदनभारवाही भारस्स वेत्ता न तु चंदनस्य । एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद् वहन्ति ॥ उत्तरगीता (v. L... वहेत् सः ॥ (Nir. 1. 8) = + (see also Sū. Sam. 4. 4) भावणाजोगसुद्धप्पा जले नावा व आहिया... + सरीरमाहु नावत्ति जीवो वुच्चइ नाविओ.... Cp. ब्रह्मोडुपेन प्रतरेत विद्वान् स्त्रोतांसि सर्वाणि भयावहानि..... + सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ... मग्गं न जाणाति अपस्समाणे... धम्मं न जाणाइ अबुज्झमाणे से कोविए जिणवयणेण पच्छा... पासति... Cp. Mh. Up. 3. 35-37 मुंजाओ इसियं... मुंजे इयं इसियं.... Cp.... यथा मुंजादिषीका विवृहेद् एवमेव...पाप्मनो निरमुच्यत... तं स्वाच्छरीरात्प्रवृहेन्मुंजादिवेषीकां धैर्येण.... + + (see also Dighanikāya 277). अव्वत्तरूवं पुरिसं महंतं सणातणं अक्खयमव्वयं च.... Cp. वेदाहमेतं पुरुषं महान्तम्... + तमाहुरग्र्यं पुरुषं महान्तम्... + अचिन्त्यमव्यक्तमनन्तरूपम्... + + Jain Education International Cp.... एतां दिशं गन्धाराः, एतां दिशं व्रजेति स ग्रामाद् ग्रामं पृच्छन् पंडितो मेधावी गन्धारानेवोपसंपद्यतैवमेवाहाचार्यवान् पुरुषो वेद.... Su. I. 4 " इत्थीपरिन्ना", eg. अव्ययः... सनातनः... पुरुषः... .. महतो महान्तम्..., पुरुषं सनातनम्... ( Rs. 37. 1) (Gt. 2. 12) (Śv. Up. 4. 18) (Gt. 2. 16) (Su. I. 4. 2. 16) (Utt. 12. 15) For Private & Personal Use Only 31 (Av. Nir. 100) ( Sū. I. 15.5) (Utt. 23.73) (Śv. Up. 2. 8) (Gt. 4. 36) (Su. I. 14. 13) (Ch. Up. 7.14.2) (Sū. II. 1. 9) (Jm. Br. 2. 134) (Kth. Up. 2.6. 17 ) (Su. II. 6. 47 ) (Śv. Up. 3. 8) (Śv. Up. 3. 19) (Kv. Up. 6) (Gt. 11.18) (Mh. Up. 4. 71) www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47