Book Title: Jainism vis a vis Brahmanism
Author(s): Bansidhar Bhatt
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

Previous | Next

Page 26
________________ 26 Bansidhar Bhatt Jambū-jyoti __ + तयसं व जहाइ से रयं... (Su. I.2.2. 1) + जहा य भोई तणुयं भुयंगो निम्मोयणि हिच्च पलेइ मुत्तो... (Utt. 14.34) + ममत्तं छिदइ ताहे महानागोव्व कंचुयं... (Utt. 19.86) Cp. स यथाहिः, अहिच्छव्यइ, निर्मुच्येत...एवमेव सर्वस्मात् पाप्मानो निर्मुच्येत... (JmBr. 2. 134) + यद्यथाहिनिलयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते...(BdĀ. Up. 4.4.7) + यथा पादोदरस्त्वचा विनिर्मुच्यते, एवं ह वै स पाप्मना विनिर्मुक्त:... (Pin. Up. 5. 5) + अहिनिलयनी सर्पनिर्मोको जीववर्जितः, वल्मीके पतितस्तिष्ठेत्, तं सर्पो नाभिमन्यते...शरीरं नाभिमन्यते... (Vh. Up. 2.67-68) + (See also Suttanipata 1. 17; Gandhari-Dhammapada 81-90) (57) ततो णं महावीरस्स...सुक्कज्झाणंतरियाए, वट्टमाणस्स...दसणे समुप्पण्णे... (Ac. II. 772) + ...धम्म-सुक्काई झाणाई, झाणं तं तु बुहा वए... (Utt. 30.35) + से किं तं झाणे?...सुक्कज्झाणे...पण्णत्ते... (Aup. 830v = Bhag. 25. 7. 237 - and 246 = Sth. 4. 1. 308, Prvy. 26) Cp. ...शुक्लध्यानपरायणः...शरीरमृत्सृज्य संन्यासेनैव देहत्यागं करोति, स कृतकृत्यो भवति... Ndpv. Up. 3. 86) + ...शुक्लध्यानपरायणः...संन्यासेन देहत्यागं करोति स परमहंसः... (JbI. Up.6) + ...शुक्लध्यानपरायणः..संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा:... (Bhk. Up.) + ...शुक्लध्यानपरायणः...संन्यासेन देहत्यागं करोति स परमहंसपरिवाजको भवति... (Phpv. Up.) . + [For details, see above Section 1, (25): the Brahmanical passages.] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47