Book Title: Jainism vis a vis Brahmanism
Author(s): Bansidhar Bhatt
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

Previous | Next

Page 20
________________ 20 Bansidhar Bhatt Jambu-jyoti कोटर...स्थंडिलेषु...शुक्लध्यानपरायणः...संन्यासेन देहत्यागं करोति स परमहंसः... (Jbl. Up.6) मशान वासिनो वा...दिगंबरा वा... शुक्लध्यानपरायणा:... शून्यागार... वृक्षमूलकुलालशाला...गिरिकंदरकुहरकोटर....स्थंडिले....संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसाः... (Bhk. Up.) + (See also Suttanipata 54.4) + उपहूरे गिरीणं संगमे च नदीनां धिया विप्रो अजायत । (Rv. 8.6.28%=Sama-Veda 2. 2. 2.9 (26) इमं पि जातिधम्मयं...बुदिधम्मयं...छिण्णं मिलाति...अणितियं...असासयं... चयोवचइयं.. विप्परिणामधम्मयं... (Ac. I. 45) + ..भेउरधम्मं विद्धसणधम्म अधुवं अणितियं असासतं चयोवचइयं विप्परिणामधम्म... (Ac. I. 153) Cp....षड्भावविकाराः, अस्ति, जायते, वर्धते, अपक्षीयते विपरिणमते विनश्यति.... (Nirukta 1. 2 = Mahābhāsya 1. 3. 1. 11) + ..षड्भावविकारविहीनोऽहन्...दिगंबरसुखोऽहम्... (Mt. Up. 3. 18-19) + ...षड्भावविकारशून्यः.... (Ndpv. Up. 7) + ....षड्भावविकारशून्यम्... (MgL. Up. 4) + ...षड्भावेत्यादिसर्वदोषरहितम्... (Vjsc. Up.) + ...परमहंसपरिवाड्...षड्भावविकारशून्यः... (Ph. Up. 1) (27) बंभवं पण्णाणेहि परिजाणाति लोग... (Ac. I. 107) + महावीरेहि पण्णाणमंतेहि पण्णाणमुवलब्भ... (Ac. I. 109) Cp. ...प्रज्ञानेनैनमाप्नुयात्..... (Kth. Up. 1. 2. 24) (28) वसित्ता बंभचेरंसि... (Ac. I. 143, 183, 190 : also Ac. I. 155) + (See also The title "बंभचेर" for Ac. I.) + उट्ठाय सुबंभचेरे वसेज्जा.... (Su. I. 14. 1) + एतोवया बंभवति त्ति वुत्ता.... (Si. II. 6.20) Cp. यन्मौनं...ब्रह्मचर्यमेव...तद् ब्रह्मचर्येण दैवात्मानमनुविद्य मनुते.... (Ch. Up. 8. 5. 2) + ...ब्रह्मचर्येणानुविन्दन्ति... (Ch. Up. 8.4.3. - 8.5.4) + यदिच्छन्तो ब्रह्मचर्य चरन्ति... (Kth. Up. 1.2. 15 = Gt.8. 11) + सत्येन लभ्यः....ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्... (Md. Up. 3. 1.5) + ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत। (Atharva-Veda) (29) एस वीरे...जे बद्धे पडिमोयए...से सव्वओ सव्वपरिण्णचारी न लिप्पइ छणपएण वीरे... (Ac. I. 103) + कहं भंजन्तो भासन्तो पावं कम्मन बंधई? (Dasa.4.7) ____Cp....न स ह तैरप्याचारम् पाप्मना लिप्यते शुद्धः... (Ch. Up. 5. 10. 10) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47