________________
:
- ( २ )
दीहे, न हस्से, न वट्टे, न तंसे, न चउरंसें, न परिमंडले, न किण्हे, न नीले, न लोहिए, न हालिदे, न सुकिल्ले, न सुरभिगन्धे, न दुरभिगन्धे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्खड़े, न मउए, न गुरुए, न लहुए, न सीए, न उण्हे, न निद्धे, न लुक्खे, न काऊ, न रहे, न संगे, न इत्थी, न पुरिसें, न अन्नहा, परिन्ने, सन्ने, उवमा न विज्जए, अरूवी सत्ता, अपयस्स पर्यं नत्थि ।
से न सद्दे, न रूवे, न गंधे, न रसे, न फासे ।
- आचारांगसूत्र प्रथमश्रुतस्कंच अध्याय ५ उद्देश ६ ।
14
संस्कृत - व्याख्या
77
“सर्वे" निरवशेषाः "स्वराः” ध्वनय स्तस्मान्निवर्तन्ते तद् वाच्यवाचक-सम्बन्धे न प्रवर्तन्ते, तथाहि शब्दाः प्रवर्त्तमानाः रूप-रस-गन्ध— स्पर्शानामन्यतमे विशेषे संकेत - काल - गृहीते तत्तुल्ये वा प्रवर्त्तेरन, नचैतत्तत्र शब्दादिनां प्रवृत्तिनिमित्तमस्ति श्रतः शब्दानभिधेया मोक्षावस्थेति । न
··
1
त्र्यस्रो, नं चतुरस्रो, न परिमण्डलो, न कृष्णो, न नीलो, न लोहितो, न हारिद्रो, न शुक्लो, न सुरभिगन्धो न दुरभिगन्धो न तिक्तो न कटुको, न कषायो, नाम्लो, न मधुरो, न कर्कशो, न मृदुः, न गुरुः, न
•
लघुः न शीतो, नोष्णो, न स्निग्धो, न रूक्षो, न कायवान्, न रुहः, न संगः, न स्त्री, न पुरुषः, नान्यथा, परिज्ञः, संज्ञः, उपमा न विद्यते, अरूपिणी सत्ता, अपदस्य पदं नास्ति
स नः शब्दः, न रूपः, न गन्धः, न रसः, न स्पर्श:-1