________________
(४) . . . मुक्तः स्वयं कृतभवश्च परार्थशूर,
. स्त्वच्छासन-प्रतिहतेष्विह मोहराज्यम् ॥१॥ तथा च न विद्यते संगोऽमूर्त्तत्वाद्यस्य स तथा, तथा न स्त्री, नपुरुषो, नान्यथेति-न नपुंसका: केवलं सर्वैरात्मप्रदेगैः परि-समन्तात् । विशंपतो जानातीति-परिज्ञः, तथा सामान्यत: सम्यग् जानाति-पश्यति । इति संज्ञा, ज्ञानदर्शनयुक्त इत्यर्थः । यदि नाम स्वरूपतो न ज्ञायते, . मुक्तात्मा तथाप्युपमाद्वारेणादित्यं गतिरिव ज्ञायत एवेति चेत् तन्न यत उपमीयते . सादृश्यात् परिच्छिद्यते यया .सोपमा-तुल्यता सा मुक्तात्मनस्तज्जानसुखयोर्वा न विद्यते,लोकातिगत्वात्तेषां, कुत एतदिति चेदाह-तेषां : मुक्तात्मनां या सत्ता सा अरूपिणी अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किं च न विद्यते पदम् -अवस्थाविशेपो यस्य सोऽपदः तस्य पद्यते-गम्यते येनार्थस्तत्पदम्-अभिधानं तच्च "नास्ति' न विद्यते वाच्यविशेषाभावात् तथाहि-योऽभिधीयते सः शब्द-रूप-गन्ध-रसस्पर्शान्यतरविशेषेणाभिधीयते तस्य च तदभाव इत्येतद्दर्शयितुमाह-यदि वा दीर्घ इत्यादिना रूपादिविशेष-निराकरणं कृतम्, इह तु तत्सामान्य-निराकरण . कर्तु कामाह-स मुक्तात्मा न शब्दरूपः, न रूपात्मा, न गन्धः, न रसः, न स्पर्शः । ...
. हिन्दी भावार्थ-.. · मुक्तात्मा का स्वरूप वताने के लिए कोई भी शब्द समर्थः ।। नहीं है । तर्क की वहां गति नहीं होती है । वुद्धि वहां तक जा . नहीं सकती है । उसकी कल्पना नहीं की जा सकती है। वह । मुक्तात्मा सकल कर्म रहित, सम्पूर्ण ज्ञानमय दशा में विराजमान है। वह न लम्बा है, न छोटा है, न गोल है, न त्रिकोण है, ... न चौरस है, न मण्डलाकार है, न काला है, न नीला है, न लाल है। वह पीला और सफेद भी नहीं है। सुगन्ध और दुर्गन्ध