Book Title: Jain Yug 1983
Author(s): Mohanlal Dalichand Desai
Publisher: Jain Shwetambar Conference
View full book text
________________
४
જેનયુગ
ભાદ્રપદ-આધિન ૧૯૮૩ मुणिणो सया जागरंति । कुसले पुण णो बद्धे, णो मुक्के । वीरे नो सहते रतिं । वीरे न रज्जति । जहा अंतो तहा बाहिं । जहा बाहिं तहा अंतो। अणेगचित्ते खलु अयं पुरिसे । रूवेसु विरागं गच्छेज्जा । पुरिसा ! सच्चमेव समभिजाणाहि । आरियवयणमेवं ।
तइयो पाढो अप्पाणं कसेहि । अप्पाणं जरेहि । वयं पुण एवमाइक्खामो । सव्वे पाणा न हंतव्वा । किमथि उवाही(धी) पासगस्स ? । अस्थि सत्थं परेण परं । पत्थि असत्थं परेण परं। जे एगं नामे से बहू नामे । जे बहू नामे से एगं नामे । जे एगं जाणइ से सव्वं जाणइ । जे सव्वं जाणइ से एगं जाणइ । जहा जुन्नाई कट्ठाई हव्ववाहो पमत्थति । नाऽणागमो मच्चुमुहस्स अस्थि । जे आरिया ते एवं वयासी । पास लोए महब्भयं । बुद्धेहिं एवं पवेदितं । मेहावी जाणिज्जा धम्मं । समयाए धम्मे आरिएहिं पवेदिते । समणे महावीरे पुव्वं देवाणं धम्ममाइक्खति, पच्छा मणुस्साणं । अप्पेगे सीसमन्भे । अप्पेगे पायमच्छे । अप्पेगे उद्दवए । जे अज्झत्थं जाणइ से बहिया जाणइ । आरंभसत्ता पकर्रति संग । सुअं मे आउस ! तेण भगवया एवमक्खायं । अप्पमत्तो परिव्वए। अणगारे दीहरायं तितिक्खए । एयं कुसलस्स दंसणं।
चउत्थो पाढो
महव्वयउच्चारणा सबाओ पाणाइवायाओ वेरमणं । सव्वाओ मुसावायाओ वेरमणं । सव्वाओ अदिनादाणाओ वेरमणं । सव्वाओ मेहुणाओ वेरमणं । सव्वाओ परिग्गहाओ वेरमणं ।
सबाओ राइभोअणाओ वेरमणं । सव्वं भन्ते ! पाणाइवायं पञ्चक्खामि-नेव सयं पाणे अइवाएज्जा, नेवऽन्नेहिं पाणे अइवायाविजा, पाणे अइवायते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं ॥१॥
सव्वं भन्ते ! मुसावायं पञ्चक्खामि-नेव सयं मुसं वएजा, नेवऽनेहिं मुसं वायावेज्जा, मुसं वयंते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं ।। ___ सव्वं भन्ते ! अदिन्नादाणं पञ्चक्खामि-नेव सयं अदिन गिव्हिज्जा, नेवऽनेहिं गिण्हावेज्जा, अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं ॥३॥

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576