________________
४
જેનયુગ
ભાદ્રપદ-આધિન ૧૯૮૩ मुणिणो सया जागरंति । कुसले पुण णो बद्धे, णो मुक्के । वीरे नो सहते रतिं । वीरे न रज्जति । जहा अंतो तहा बाहिं । जहा बाहिं तहा अंतो। अणेगचित्ते खलु अयं पुरिसे । रूवेसु विरागं गच्छेज्जा । पुरिसा ! सच्चमेव समभिजाणाहि । आरियवयणमेवं ।
तइयो पाढो अप्पाणं कसेहि । अप्पाणं जरेहि । वयं पुण एवमाइक्खामो । सव्वे पाणा न हंतव्वा । किमथि उवाही(धी) पासगस्स ? । अस्थि सत्थं परेण परं । पत्थि असत्थं परेण परं। जे एगं नामे से बहू नामे । जे बहू नामे से एगं नामे । जे एगं जाणइ से सव्वं जाणइ । जे सव्वं जाणइ से एगं जाणइ । जहा जुन्नाई कट्ठाई हव्ववाहो पमत्थति । नाऽणागमो मच्चुमुहस्स अस्थि । जे आरिया ते एवं वयासी । पास लोए महब्भयं । बुद्धेहिं एवं पवेदितं । मेहावी जाणिज्जा धम्मं । समयाए धम्मे आरिएहिं पवेदिते । समणे महावीरे पुव्वं देवाणं धम्ममाइक्खति, पच्छा मणुस्साणं । अप्पेगे सीसमन्भे । अप्पेगे पायमच्छे । अप्पेगे उद्दवए । जे अज्झत्थं जाणइ से बहिया जाणइ । आरंभसत्ता पकर्रति संग । सुअं मे आउस ! तेण भगवया एवमक्खायं । अप्पमत्तो परिव्वए। अणगारे दीहरायं तितिक्खए । एयं कुसलस्स दंसणं।
चउत्थो पाढो
महव्वयउच्चारणा सबाओ पाणाइवायाओ वेरमणं । सव्वाओ मुसावायाओ वेरमणं । सव्वाओ अदिनादाणाओ वेरमणं । सव्वाओ मेहुणाओ वेरमणं । सव्वाओ परिग्गहाओ वेरमणं ।
सबाओ राइभोअणाओ वेरमणं । सव्वं भन्ते ! पाणाइवायं पञ्चक्खामि-नेव सयं पाणे अइवाएज्जा, नेवऽन्नेहिं पाणे अइवायाविजा, पाणे अइवायते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं ॥१॥
सव्वं भन्ते ! मुसावायं पञ्चक्खामि-नेव सयं मुसं वएजा, नेवऽनेहिं मुसं वायावेज्जा, मुसं वयंते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं ।। ___ सव्वं भन्ते ! अदिन्नादाणं पञ्चक्खामि-नेव सयं अदिन गिव्हिज्जा, नेवऽनेहिं गिण्हावेज्जा, अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं ॥३॥