Book Title: Jain Yug 1983
Author(s): Mohanlal Dalichand Desai
Publisher: Jain Shwetambar Conference

View full book text
Previous | Next

Page 544
________________ ४२. જેનયુગ ભાદ્રપદ-આધિન ૧૯૮૩ आयावेमाणस्स छटेणं भत्तेणं अपाणएणं उड़जाणु-अहोसिरस्स झाणकोट्ठीवगयस्स मुक्कझाणंतरियाए वट्टमाणस्स निव्वाणे, कसिणे, पडिपुण्णे, अव्वाहए, णिरावरणे, अणते, अणुत्तरे केवलवरणाणदंसणे समुप्पण्णे. -आयारंगसुत्तं. एगूणवीसो पाटो देसणा तओ णं समणे भगवं महावीरे उप्पण्णणाण-दसणधरे अप्पाणं च, लोगं च अभिसमेक्ख पुव्वं देवाणं धम्ममाइक्खति, तओ पच्छा मणुस्साणं. तओ णं समणे भगवं म० उप्पण्ण० गोयमाईणं समणाणं णिग्गंथाणं पंच महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खइ, भासइ, परूवेइ, तं जहा:-पुढविकाए जाव तसकाए. सयमेव अभिसमागम्म आयतजोगमायसोहीए। अभिणिबुडे अमाइल्ले आवकहं भगवं समिआसी ॥ -आयारंगसुत्त. बीसहमो पाढो समयं गोयम ! मा पमायए कुसग्गे जह ओस बिंदुए थोवं चिट्ठति लंबमाणाए। एवं मणुयाण जीविध समयं० इइ इत्तरियंमि आउए जीवितए बहुपच्चवायए । विहुणाहि रयं पुराकडं समयं० एवं भवसंसारे संसरति सुभासुभेहिं कम्मेहिं । जीवो पमायवहुलो . समयं० परिजूरइ ते सरीरयं केसा पंडुरगा भवंति ते । से सोयबले य हायइ समयं० वुच्छिद सिणेहमप्पणो कुमुयं सारइयं व पाणियं ।. से सबसिणेहवज्जिए समयंक चिच्चा ण धणं च भारियं पब्वइओ हि सि अणगारियं । मा वंतं पुणो वि आविए समयं०

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576