________________
४२.
જેનયુગ
ભાદ્રપદ-આધિન ૧૯૮૩ आयावेमाणस्स छटेणं भत्तेणं अपाणएणं उड़जाणु-अहोसिरस्स झाणकोट्ठीवगयस्स मुक्कझाणंतरियाए वट्टमाणस्स निव्वाणे, कसिणे, पडिपुण्णे, अव्वाहए, णिरावरणे, अणते, अणुत्तरे केवलवरणाणदंसणे समुप्पण्णे.
-आयारंगसुत्तं.
एगूणवीसो पाटो
देसणा तओ णं समणे भगवं महावीरे उप्पण्णणाण-दसणधरे अप्पाणं च, लोगं च अभिसमेक्ख पुव्वं देवाणं धम्ममाइक्खति, तओ पच्छा मणुस्साणं. तओ णं समणे भगवं म० उप्पण्ण० गोयमाईणं समणाणं णिग्गंथाणं पंच महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खइ, भासइ, परूवेइ, तं जहा:-पुढविकाए जाव तसकाए.
सयमेव अभिसमागम्म आयतजोगमायसोहीए। अभिणिबुडे अमाइल्ले आवकहं भगवं समिआसी ॥
-आयारंगसुत्त.
बीसहमो पाढो
समयं गोयम ! मा पमायए कुसग्गे जह ओस बिंदुए थोवं चिट्ठति लंबमाणाए। एवं मणुयाण जीविध
समयं० इइ इत्तरियंमि आउए जीवितए बहुपच्चवायए । विहुणाहि रयं पुराकडं
समयं० एवं भवसंसारे संसरति सुभासुभेहिं कम्मेहिं । जीवो पमायवहुलो .
समयं० परिजूरइ ते सरीरयं केसा पंडुरगा भवंति ते । से सोयबले य हायइ
समयं० वुच्छिद सिणेहमप्पणो कुमुयं सारइयं व पाणियं ।. से सबसिणेहवज्जिए
समयंक चिच्चा ण धणं च भारियं पब्वइओ हि सि अणगारियं । मा वंतं पुणो वि आविए समयं०