Book Title: Jain Siddhant Dipika
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Adarsh Sahitya Sangh
View full book text
________________
तुलनातिरेको निधिरिति।
तनुकायतनेऽप्यमुप्मिन् शास्त्र समुज्जीवन्ति प्रायोप्युपयोगिनो विषयाः । नवप्रकाशपरिच्छिन्नोऽयं ग्रन्थः । तत्र क्वचिद् द्रव्यविवेकः, क्वचित्तत्त्वमीमांसा, क्वचित्पुनराचारग्हस्याविर्भावनम् ।
भाषासारल्यं पाठसांक्षेप्यञ्चास्य सर्वतः प्रधानं लक्ष्यम् । तत एवेति निश्चितिपूर्वकमभिधातुं शक्यते-अयं हि विदुषां वैदग्धीविषयीभवन्नपि शक्षाणामपि परमोपयोगीति तत्त्वम् । ___ आचार्यवर्येण तेरापंथमंघस्योन्नयनाय महान् प्रयत्नः कृतः । अनेकेपां साधूनां साध्वीनां चानकासा विद्याजीवनमभून्निमितम् । मम निर्माण आदित एव योऽप्रयत्नात्मकः प्रयत्नः कृतः स खलु मम नैसर्गिकसौभाग्यसंचयः।
अस्य संपादने प्रतिमंशोधनादिकाय च मुनिगुलाबचन्द्रेण मम यथेष्टं योगः कृतः । श्रावकवरकोटारीजयचन्द्रलालेनापि अस्मिन कार्य अवधानपूर्वकं योगः कृतः।
अस्माकं संघस्य निसर्गोऽयं यत् साधवः भवन्ति कर्तव्यानुपालनप्रकृतलक्ष्याः । आचार्यवयंस्य महान् प्रसादोऽयं सोकर्येण सर्वोपयोगो भविष्यतीति साधुवादाहस्ति।
मुनि: नथमलः
वल्लभनिकेतन, अणुक्त ग्राम, बंगलोर-१ १ सितम्बर, १९६६
(११)

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 232